________________
सच्या तिरिक्वजोणिएम्त मणुस्सेस मधेसु देवेसु जाव सहस्सारो, चउगतिया चउआगतिया परित्ता असंखेज्ञा पण्णत्ता, से तं जलयरा ॥ (सू० ३८)
'भेदो भाणियन्यो तहेत्र जहा पण्णवणाए' इति भेदस्तयैव मत्स्यादीनां वक्तव्यो यथा प्रजापनायां, स व प्रागेवोपदर्शितः, 'ते ||5 ras समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकदम्बकसूत्रं संमूछिमजलचरवद्भावनीय, नवरमत्र शरीरद्वारे पखारि श-||
रीराणि वक्तव्यानि, गर्भञ्युत्क्रान्तिकानां तेषां वैक्रियस्यापि सम्भवात् , अवगाहनाद्वारे उत्कर्षतोऽवगाहना योजनसहनम् । संहननचिन्तायां षडपि संहननानि, तत्स्वरूपप्रतिपादकं चेदं नाथाद्वयम्-"वजरिसहनारायं पढ़मं बीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेक्टुं ॥ १॥ रिसहो य होइ पट्टो वजं पुग कीलिया मुणेयव्वा । उभयो मकाउबंधो नारायं तं बियाणाहि ॥२॥" संस्थानचिन्तायां पडपि संस्थानानि, तान्यमूनि-समचतुरसं न्यग्रोधपरिमण्डलं सादि वामनं कुजं हुण्डमिति, तत्र समा:-सामुद्रिकशास्रोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽक्षय:-चतुर्दिग्विभागोफ्लक्षिताः शरीरावयवा यत्र तत्समचतुरस्रं, समासान्तोऽत्प्रत्ययः, अत|| एवैतदन्यत्र तुल्यमिति व्यवयिते, तथा न्यग्रोधवपरिमण्डलं यस्य, यथा न्यग्रोध उपरि संपूर्णप्रमाणोऽवस्तु हीनः तथा यत्संस्थान नाभेरुपरि संपूर्णमधस्तु न तथा तन्यग्रोधपरिमण्डलम्, उपरि विस्तारबहलमिति भावः, तथाऽऽदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्चत इति सादि, उत्सेधबहुलमिति भावः, इह यद्यपि,
१ षर्षभनारा प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्थनाराच कीलिका तथा च सेवार्तम् ॥ १॥ ऋषभश्च भवति परः वनं पुनः कीलिका सातव्या । उभयत्तो मर्कटबन्यो नाराचं तत् विजानीहि ॥ २ ॥