________________
kakka A
णामाए ततविततघणसुसिराए चउविहाए आतोजविहीए उचक्या फलेहिं पुण्णा विसहन्ति कुसविकुसविसुद्धरुक्खमूला जाव चिट्ठति ३। एगोरुयदी तत्थ २ वहवे दीवसिहा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से संझाविरागसमए नवणिहिपतिणो दीविया चवालविंटे पभूपघटिपलिसाणेहिं धणिउजालियतिमिरमदए कणगणिगरकुसुमितपालियातययणप्पगासो कंचणमणिरयणविमलमहारहतवणिज लावावेत्तदंडा िदीवियाहिं सहसा पल्ललिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहि वितिमिरकरसूरपसरिउल्लोयचिल्लियाहिं जावुजलपहसियाभिरामाहिं सोभेमाणा तहेव ते दीवसिहायि दुमगणा अणेगबहुविविहवीससापरिणामाए उज्जोयविधीए उववेदा फलेहिं पुण्णा घिसदति कुसविकुसवि० जाव चिट्ठति ।। एगुरूयदीवे तत्थ २ बहवे जोतिसिहा णाम मुमगणा पण्णत्ता समणाउसो!, जहा से अधिरूगयसरयसूरमंडलपडतउकासहस्सदिप्पंतविलुजालहुयवहनिमजलियनिद्धंतधोयतसतबणिज्जकिमुयासोयजावासुयणकुसुमविमालियपुंजमणिरयणकिरणजच्चहिंगुलुयणिगररूवाइरेगख्वा तहेव ते जोतिसिहावि दुमगणा अणेगबहुविविह्वीससापरिणयाए उल्लोयविहीए उपवेदा मुहलेस्सा मंदलेस्सा मंदायवलेस्सा कडाय व ठाणठिया अन्नमनसमोगाचाहिं लेस्साहिं ए पभाए सपढ़ेसे सव्वओ समंता ओभासंति उजोति पभासेंति कुसविकुसवि० जाव चिट्ठति
ARA