________________
६ । एगुरु तत्थ २ बहवे विलंगा पास हुआ पष्णाला समणाउसो !, जहा से पेच्छाघरे विचिते रम्मे वरकुसुमदाममालुज्जले भासतमुक्कपुष्फपुंजोवयारकलिए बिल्लि विचित्तमल्लसिरिदाममलसिरिसमुदयपगमे गंधिमवेदिमरिमसंघाइमेण मल्लेण छेयसिप्पियं विभातिएण तो चेव समणुवद्वे पविरललवंतविप्पदेहिं पंचबण्णेहिं कुसुमदामेहिं सोभमाणेहिं सोममाणे वणमालतरगए चैव दिप्पमाणे तहेव ते चित्तंगयावि दुमगणा अगबहुविfarareसापरिणयाए मल्लविहीए उद्यवेया कुसविकुसवि० जाव चिह्नंति ६ । एगुरूयद्वीवे तत्थ २ बहवे चित्तरसा णाम दुमगणा पण्णत्ता समणाउसो !, जहा से सुगंधघरकलमसालिबसिणिरुतद्धरडे सारयघयगुडखंडमहुमेलिए अतिरसे परमण्णे होा उत्तमवण्णगंधमंते रण्णो जहा वा चकवहिस्स होज णिउणेहिं सूनपुरिसेहिं सज्जिएहिं वाकप्पसे असित्ते इव ओदणे कलमसालिणिज्जत्तिएवि एक्के सव्वप्फमिउवसगसगसित्थे अणेगसालणगसंजुत्ते अहवा परिपुष्णदव्वखडेसु सक्कए वण्णगंधरसफरिस जुत्तबलयिरियपरिणामे इंदिययपुडिषणे खु पिवासमहणे पहाणे गुलकटियखंडमच्छंडियजवणीए पमोयगे सहसमियगर्भ हवेन परमइडुंगसंजुत्ते तदेव ते चित्तरसावि दुमगणा अणेगबहुविविहवी ससापरिणयाए भोजणविहीए उववेदा कुसविकुसवि० जाव चिह्नंति ७ । एगुरूए दीबे णं तत्थ २ बहवे मणियंगा नाम दुमगणा प