________________
अभितरियाए परिसाए अट्टहं देवसाहस्सीणं अट्ठण्हं भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स सीहासणस्स दाहिणेणं विजयस्स देवस्स मज्झिमियाए परिसाए दसण्हं देवसाहस्सीणं दस भहासणसाहस्सीओ पण्णसाओ, तस्म णं सीहासणस्स दाहिणपत्थिमेणं एत्थ णं विजयरस देवस्स बाहिरियाए परिसाए वारसण्हं देवसाहस्सीण बारस भहासणसाहस्सीओ पण्णत्ताओ॥ तस्स णं सीहासणस्स पचस्थिमेणं एस्थ णं विजयस्स देवस्स सत्तण्हं अणियादिवतीण सत्त भद्दासणा पण्णत्ता, तरम सीमासणस्म परस्थिमेणं दाहिणणं पचत्थिमेणं उत्तरणं एत्य गं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भहासणसाहस्सीओ पण्णताओ, तंजहा-पुरस्थिमेणं चत्तारि साहस्सीओ, एवं चउसुवि जाय उत्तरेणं चत्तारि साहस्सीओ,
अवसेसेस मोमेस पसेयं पसेयं भहासणा पण्णसा॥(सू०१३२) 'विजयेणे दारे' इत्यादि, तस्मिन् विजये द्वारे 'अष्टशतम्' अष्टाधिकं शतं 'चक्रध्वजाना' 'पक्रास्लेवरूपचिहोपेतानां ध्वजानाम् , एवं मृगगरुडरुरुकछत्रपिच्छशकुनिसिंहघृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशत वक्तव्यम् , 'एषामेव मपुज्वावरेणं' एवमेव । अनेन प्रकारेण सपूर्वापरेण सह पूर्वैरपरैश्च वर्तत इति सपूर्वापरं सङ्ख्यानं तेन विजयद्वारे 'अशीतम्' अशीयधिक केतुसहस्रं भवती-14 स्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः। 'विजयस्स णमित्यादि, विजयस्य द्वारस्य पुरतो नब 'भौमानि विशिष्टानि स्थानानि प्रज्ञप्लानि, तेषां च भौमानां भूमिभागा उल्लोकाश्च पूर्ववद्द्वक्तव्याः, तेषां च भीमाना बहुमध्यदेशभाने यत्पश्चम भौमं तस्य बहुमध्यदेशभागे विजय