________________
SARKAKARACTREA
सहणिगाथा-"तेल्लो कोहसमुग्गा पसे घोए य तगर एला य । हरियाले हिंगुलए मणोसिला अंजणसमुम्गो ॥१॥" 'सव्व रयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया: 'अच्छा सण्हा इत्यादि प्राग्वत् ।।
विजये णं दारे अहसतचकद्धयाणं अट्ठसयं मिगडयाणं अट्ठसयं गरुडझयाणं अट्ठसयं विंगद्धयाणं (अट्ठसयं रुरुयज्झयाणं) असतं छसज्झयाणं अट्ठसयं पिच्छज्झयाणं अट्ठसयं सउणिजझयाणं असतं सीहज्झयाणं अट्ठसतं उसमझयाणं असतं सेयाणं चविसाणाणं णागवरकेतूणं एवामेव सपुव्वावरेणं विजयदारे य आसीयं केसहस्सं भवतित्ति मक्खायं ॥ विजये णं दारे व भोमा पपणत्ता, तेसिणं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता जाप मणीणं फासो, तेसि णं भोमाणं उप्पिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाच सव्वतवणिज्जमता अच्छा जाव पडिरूवा, तेसिणं भोमाणं बहुमज्झदेसमाए जे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णतो विजयदूसे जाव अंकुसे जाव दामा चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामाणियसहस्साणं चत्तारि भदासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं विजयस्स देवस्म चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भहासणा पण्णसा, तस्स णं सीहासणस्स दाहिणपुरथिमेणं एत्थ णं विजयस्स देवस्स