________________
द्वाराधिपतिविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदुष्यं कुम्भाप्रमुक्तावमवर्णनं प्राग्वत्, तस्य च सिंहासनस्य 'अपरोत्तरस्यां' वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यां च विजयदेवस्य संबन्धिनां चतुर्णी सामानिकसहस्राणां चत्वारि भद्रासनसद्द - आाणि शतानि तस्य सिंहासनस्य पूर्वस्यामत्र विजयस्य देवस्य चतसृणामप्रमहिषीणां चत्वारि भद्रासन सहस्राणि प्राप्तानि तस्य सिंहासनस्य दक्षिणपूर्वस्यामानेयकोण इत्यर्थः अत्र विजयदेवस्य 'अभ्यन्तरपर्षदाम्' अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां | योग्यानि अष्टौ भद्रासनसहस्राणि प्रज्ञतानि तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि वश भद्रासन सहस्राणि प्रतानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैर्ऋतकोण इत्यर्थः अत्र विजयदेवस्य बाह्यपर्ववो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रशप्तानि । 'तस्स णं सीहासणस्से' त्यादि, तस्य सिंहासनस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां योग्यानि सप्त भद्रासनानि प्रज्ञप्तानि तस्य सिंहासनस्य 'सर्वतः सर्वासु विधु "समन्ततः' सामस्त्येन अत्र विजयस्य देवस्य संबन्धिनां षोडशानामात्मरक्षदेव सहस्राणां योग्यानि षोडश भद्रासनसहस्राणि प्रज्ञप्तानि, अवशेषेषु प्रत्येकं प्रत्येकं सिंहासनमपरिवारं सामानिकादिदेवयोग्य भद्रासनरूप परिवाररहितं प्रज्ञप्तम् ||
विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तंजहारयणेहिं वयविजयस्स णं दारस्स उपि बहवे अट्टमंगलगा पण्णत्ता, तंदप्पणा सव्वरयणामया अच्छा जाव पडिरूवा । विजयस्स णं
hit doer जाय रिद्वेहिं ॥ जहा- सोत्थितसिरिवच्छ जाब