________________
-
वारस्स उप्पिं बहवे कण्हयामरज्नया जाव सव्वरयणामया अच्छा जाव पडिरूवा विजयस्स गं दारस्स उपि बहवे छत्तातिच्छसा तहेव ॥ (सू० १३३)
'मित्यादि, विजयस्य द्वारस्य 'उबरिमाकारा' इति उपरितन आकार:-उत्तरादिरूपः पोखशविध रूपशोभितः, तद्यथा-पनैः सामान्यतः कतनादिभिः १ वरैः२ वैडूर्य: ३ लोहिताक्षःमसारगहै: ५ हंसगौंः६ पुलकैः सौगन्धिकैः ८ ज्योतीरसै:९ अः १० असनैः ११ रजत: १२ जातरूपैः १३ अजनपुलकैः ६४ स्फटिकैः १५ रिङ्गः १६॥ 'विजयस्स ण' मित्यादि, विजयस्य । द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेत्यादिना तान्येवोपदर्शयति-सब्बरयणामया' इत्यादि प्राग्वत् ॥
से केणद्वेणं भंते ! एवं वुच्चति ?-विजए णं दारे २, गोयमा विजए णं दारे विजए णाम देवे महिड्डीए महजुतीए जाव महाणुभावे पलिओवमहितीए परिवसति, से णं तत्थ चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयरस णं द्वारस्स विजयाए रायहाणीए अण्णेसिं च घडणं विजयाए रायहाणीए वत्थश्वगाणं देवाणं देवीण य आहेवचं जाव दिव्याई भोगभोगाइं मुंजमाणे विहरइ, से तेणटेणं गोयमा! एवं चुचति-विजये दारे विजये दारे, [अदुत्तरं च णं गोयमा! विजयस्सणं दारस्स सासए णामधेने पपणत्ते जण्ण कयाइ णत्थि ण कयाइ ण भविस्सति जाव अवहिए णिचे विजए दारे] ॥ (सू० १३४)
MAKARAXASARA