________________
णयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजाप्तिकुलमित्यादि, एवं चैकस्यामेव योनाववान्तरजातिभेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि संभवन्तीत्युपपद्यते, खपरपश्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुलकोटिशतसहस्राणि, अत्र सवाणिगाथा-"जोणीसंगहलेस्सादिट्ठी नाणे य जोग उवओने । उववायठिईसमुग्धाय चयणं जाई कुलविही ७ ॥१॥" अस्या अक्षरगमनिका-प्रथमं योनि
सङ्ग्रहद्वारं ततो लेश्याद्वारं ततो दृष्टिद्वारमित्यादि । 'भुवगाणं भंते !' इत्यादि, भुजगानां भदन्त ! कतिविधो योनिसङ्ग्रहः प्रज्ञा IV इत्यादि पक्षिवत् सर्व-निरवशेषं वक्तव्यं, नवरं स्थितिच्यवनकुलकोटिषु नानालं, तद्यथा-स्थितिर्जघन्येनान्तर्मुहर्तमुत्कर्षतः पूर्वकोटी,४
च्यवनम्-उदर्शना, सत्र नरकगतिचिन्तायामधो यावहितीया पृथिवी उपरि यावत्सहस्रार: कल्पस्तावदुपयते, नव तेषां जाविकुलकोदियोनिप्रमुखशतसहस्राणि प्रशतानि । एवमुरःपरिसर्पाणामपि वक्तव्यं, नवरं तत्र च्यवनद्वारेऽधश्चिन्तायां यावत्पश्चमी पृथिवीति वक्तव्यं, कुलकोटिचिन्तायां दश जातिकुलकोदियोनिमुखशतसहमाणे प्रज्ञतानि ।। उपवामित्यादि, चतुष्पदानां भवन्त ! कतिविधो योनिसट्महः प्रज्ञप्तः १, भगवानाह-गौतम! द्विविधो योनिसवहः अज्ञप्तः, तद्यथा-पोतजाः संमूछिमाश्च, इह येऽण्डजव्यति[रिक्ता गर्भव्युत्क्रान्तास्ते सर्वे जरायुजा अजरायुजा वा पोतजा इति [ पूर्वमपि विवक्षिताः परमन तु सर्वेऽपि गर्भव्युत्क्रान्तिकाः पोत-| जतया ] विवक्षितमतोऽत्र द्विविधो यथोक्तस्वरूपो योनिसाद उक्तः, अन्यथा गवादीनां जरायुजत्वात् (सादीनामण्डजस्वात् ) तृती-र योऽपि जरायु(अण्डज)लक्षणो योनिसहो वक्तव्यः स्वादिति, तत्र ये ते पोतजास्ते विविधाः प्रसप्ताः, तद्यथा-स्त्रियः पुरुषा नपुंसकाच, |तत्र वे ते संमूच्छिमास्ते सर्वे नपुंसकाः, शेपद्वारकलापः पूर्ववत् , नवरं स्थितिर्जघन्येनान्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि, च्यवनदारेधश्चिन्तायां यावश्चतुर्थी पृथिवी ऊवं यावत्सहस्रारः, जातिकुलकोटियोनिप्रनुखशतसहस्राण्यत्रापि दश ।। 'जलचराणा'मित्यादि, जल