________________
वेन स्वत एव सूत्रतः, तथा समनुप्राह्यमाणाः समनुमाझमाणाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्त्यमानाः समनुचिन्यमानास्तथा तथा तनयुक्तिभिः, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-त्रसकाये च स्थावरकाये च, 'एवामेव' इत्यादि, 'एवमेव उक्तेनैव प्रकारेण 'सपुव्वावरणं' पूर्व चापरं च पूर्वापरं सह पू. र्वापर येन स सपूर्वापरः उक्तपकारस्तेन, उक्तविषयपौर्वापर्यालोचनयेति भावार्थः, 'आजीवगदिडतेणं ति आ-सकलजगदमिष्यात्या। जीयानां यो दृष्टान्तः-परिच्छेदः स आजीबदृष्टान्तसेन सकलजीवदर्शनेनेत्यर्थः, आह् च मूलटीकाकार:-"आजीवदृष्टान्तेन सक-17 लजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीयाख्यातं मयाऽन्यैश्च पभादिभिरिति, अत्र चतुरशीतिसल्लयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटि-18 प्रा योनिप्रमुखशतसहस्राणि भुजगपरिसणां नव उरगपरिसणां दश चतुष्पदानां दश जलचराणामर्द्ध त्रयोदशानि चतुरिन्द्रियाणां भव
त्रीन्द्रियाणामष्टौ द्वीन्द्रियाणां सप्त पुष्पजातीनां पोडश, एतेषां चैकत्र मीलने विनवतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्दानि भवन्ति, ततश्चतुरशीतिसङ्ख्योपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं स्वमनीषिकाविजृम्भितं, यत उक्तं चूणा-'आजीवगदिट्ठ-18 तेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहसा एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिविचारणे विशेषाधिकाराद्विमानान्यप्यधिकृत्य विशेषप्रभमाह
अस्थि णं भंते! विमाणाई सोस्थीयाणि सोत्थियावत्ताई सोत्थियपभाई सोस्थियकन्ताई सो. १ टीकाकृदभिप्रायेण अधियाई अश्चियावत्ताई इत्यादि पाठसंभवः.