________________
केसन्स जोयसलाई आयामविक्रभेणं बाबीसं तेरसोसरे जोयणसए परिक्वेवेणं । छचके अजोगणसताएं आयामविषखंभेणं पणुवीसं गुणती सजोयणसए परिक्खेवेणं । सत्तमचके नवजोय सताई आयाम बिक्खंभेणं दो जोयणसहस्साई अट्ट पणयाले जोयणसए परिक्स्वेवेणं । जस्ल य जो विक्खंभो उग्गहो तस्स तत्तिओ चेव । पढमाइयाण परिरतो जाण सेसाण अहिओ ॥ १ ॥ सेसा जहा एगुरूयदीवस्स जाव सुद्धदंतदीये देवलोकपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो ! ॥ कहि णं भंते! उप्तरिला एगुरुगमम्माणं एकहीये णामं दीवे पore ?, गोयमा ! जंबूद्दीने दीवे मंदरस्स फव्वयस्स उत्तरेणं सिहरिस्स वासधरपव्वयस्स उत्तरपुरच्छिमिलाओ परिमंताओ लवणसमुहं तिष्णि जोपणसताई ओगाहित्ता एवं जहा दाहिणिलाण तहा उत्तरिल्लाण भाणितव्वं, णवरं सिहरिस्स वासहरपव्वयस्स विदिसासु, एवं जाव सुद्धवंदीवेत्ति जाव सेसं अंतरदीवका ॥ ( सू० ११२ ) । से किं तं अकम्मभूमगमणुस्सा १, २ तीसविधा पण्णत्सा, तंजा—पंचहिं हेमबएहिं एवं जहा पण्णवणापदे जाथ पंचहि उत्तरकुरूहिं, सेन्तं कम्मभूमगा । से किं तं कम्मभूमगा ?, २ पण्णरसविधा पण्णत्ता, तंजहा—पंचहिं भर देहिं पंचहिं एरवएहिं पंचहिं महाविदेहेहिं, ते समासतो दुबिहा पण्णत्ता, तंजहा - आयरिया मिलेच्छा, एवं जहा पण्णवणापत्रे जाव सेन्तं आयरिया, सेत्तं गन्भवतिया, सेतं मणुस्सा ॥ (० ११३ )