________________
AR
%
सर्वविदोऽपि कैश्चित्सिद्धा इष्यन्ते ततो मा भूत्तेषु संप्रत्यय इति तदपोहायाह--'बुध्यन्त' निरावरणत्वात्केवलावोधन समस्तं वस्तुजातम् , एते चासिद्धा अपि भवस्थकेवलिन एवंभूता वर्तन्ते तत्र मा भूदेतेष्वेव प्रतीतिरित्याह-'मुच्यन्ते' पुण्यापुण्यरूपेण कृच्छ्रेण कमैणा, एतेऽपि चापरिनिर्वृत्ता एव परैरिष्यन्ते–'मुक्तिपदे प्राप्ता अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात्, ततो मा भूत्तद्गोचरा मन्दमतीनां धीरित्याह-परिनिर्वान्ति' विध्यातसमस्तकमहुतवहपरमाणवो भवन्तीति, किमुक्तं भवति ?-सर्वदुःखानां शारीरमानस
भेदानामन्त-विनाशं कुर्वन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाः पञ्चगतिका:, सिद्धगतावपि गमनात्, 'परीत्ताः' प्रत्येकशरीपरिणः 'सङ्ख्येयाः' सस्पेयकोटीप्रमाणत्वात् प्राप्ताः, हे श्रमण! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं मणुस्सा' ॥ अधुना देवानाह
से किं तं देवा?, देवा चरविवहा पण्णत्ता, तंजहा-भवणवासी वाणमंतरा जोइसिया बेमाणिया। से किं तं भवणवासी ?, २ वसविधा पण्णता, तंजहा असुरा जाव थणिया, से तं भवणवासी । से किं तं वाणमंतरा?, २ देवभेदो सब्वो भाणियव्यो जाय ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजसा.य, तओ सरीरंगा-वेउविए तेयए कम्मए । ओगाहणा दुविधाभवधारणिजा य उत्तरवेउब्विया य, तत्थ पंजा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजभागं उक्कोसेणं सत्त रयणीओ, उत्तरवेउब्विया जहन्नेणं अंगुलसंखेजति. उक्कोसेणं जोयणसयसहस्सं, सरीरगा छण्हं संघयणाणं असंघयणी वट्ठी व छिरा व पहारू नेव संघयणमस्थि, जे पोग्गला इट्टा कंता जाव ते तेसिं संघायत्ताए परिणमंति, किंसंठिता?, गोयमा! दुविहा प