________________
पणना, गंजा -- भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिजा से पां समचउरंससंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेउच्चिया ते णं नाणासंठाणसंठिया पण्णत्ता, चतारि कसाया चत्तारि सण्णा छ लेस्साओ पंच इंदिया पंच समुग्धाता सन्नीवि असन्नीवि इत्थवेदावि पुरिसवेदावि नो नपुंसगवेदा, पज्जसी अपबत्तीओ पंच, दिट्ठी तिन्नि तिष्णि वंरुणा, ाणीच अण्णाणीव, जे नाणी ते नियमा तिष्णाणी अण्णाणी भयणाए, दुबिहे उबओगे तिविहे जोगे आहारो णियमा छदिसिं, ओसन्नकारणं पडुच वण्णतो हालिद्दसुकिल्लाई जाव आ हारमाहारेंति, उबवातो तिरियमणुस्सेसु, विती जहशेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमा दुविधाचि मरंति, उच्चहिता नो नेरइएस गच्छति तिरियमणुस्से जहासंभवं, नो देवेसु गच्छेति, दुगतिया दुआगतिया परिता असंखेज्जा पण्णत्ता, से तं देवा, से नं पंचें दिया, सेतं ओराला तसा पाणा ॥ ( सू० ४२ )
अथ के ते देवा: ?, सूरिराह देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा भवन्नवासिनो व्यन्तरा ज्योतिष्का वैमानिकाच, 'एवं भेदो भाणियव्वो जहा पचवणाए' इति, 'एवम् उक्तेन प्रकारेण भेदो भणितव्यो यथा प्रज्ञापनायां स चैवम्" से किं तं भवणवासी १, भवणवासी दसविहा पत्ता " इत्यादिरूपस्तत एव सव्याख्यान: परिभावनीयः, 'ते समासतो दुविहा पण्णत्ता-पज्जत्तगा व