________________
अपज्जत्तगाय' एषामपर्याप्तलमुत्पत्तिकाल एव द्रष्टव्यं न लपर्यातिनामकर्मोदयतः, उक्तश्च नारयदेवा तिरियमणुयगब्भजा जे असंखवासाऊ। एए उ अपजत्ता उववाए चेव बोद्धव्वा ॥१॥" इति, शरीरादिद्वारचिन्तायां शरीरद्वारे त्रीणि शरीराणि वैक्रियं तैजसं कार्मणं च, अवगाहना भवधारणीया जयन्यतोऽजलासययभागमात्रा उत्कर्षत: सप्तहस्त प्रमाणा, उत्तरवैक्रिया जघन्यतोऽनुलसङ्ख्येयभागप्रमाणा उत्कर्षतो योजनशतसहस्र, संहननद्वारे षण्णां संहननानामन्यतमेनापि संहननेनासंहननिनः, कुतः१ इत्याइ-नेवट्ठी' इत्यादि, यतो नैव तेपां देवानां शरीरेश्वस्थीनि नैव शिरा नापि स्नायूनि संहननं चास्थिनियामकमतोऽध्यादीनामभावात्संहनना-4 भावः, किन्तु 'जे पोग्गला' इत्यादि, ये पुद्रला इष्टा:-मनस इच्छामापन्नाः, तत्र किश्चिदकान्तमपि केषाश्चिदिष्टं भवति तत आह'कान्ताः' कमनीयाः शुभवर्णोपेतत्वात् , यावत्करणात् 'पिया मणुना मणामा' इति द्रष्टव्यं, तत्र यत एव कान्ता अत एव प्रियाः-सदैवालनि प्रियबुद्धिमुत्पादयन्ति, सथा शुभाः' शुभरसगन्धपशीलकला मनोमा' विपाकेऽपि सुखजनकतया मनःप्रहादहेतुत्वात् 'मनापाः' सदैव भोज्यतया जन्तूनां मनांसि आप्रवन्ति, इत्थम्भूताः पुदलास्तेषां शरीरससाताय परिणमन्ति । संस्थानद्वारे भवधारणीया तनुः सर्वेषामपि समचतुरस्रसंस्थाना उत्तरवैक्रिया नानासंस्थानसंस्थिता, तस्या इच्छावशत: प्रादुर्भावात् , कषायाश्चत्वारः, सब्जाश्चतस्रो, लेश्याः षड, इन्द्रियाणि पञ्च, समुद्घाताः पञ्च, वेदनाकषायमारणान्तिकक्रियतैजससमुद्घातसम्भवात् । सजिद्वारे सब्जिनोऽपि असझिनोऽपि, ते च नैरयिकवद्भावनीयाः, वेदद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नो नपुंसकवेदाः, पर्याप्तिद्वारं दृष्टिकारं दर्शनद्वारं च नैरयिकवत् । शानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि चेति विकल्पोऽसब्जिमध्यः, तत्र ये ज्ञानिनस्ते नियमानिझा
१नारका देवाः तिर्यामुजा गर्भन्युकान्ता येऽसयेयवर्षायुषकाः । एते तु अपर्याप्ता उपपात एव बोद्धव्याः ॥ १॥