________________
निनः, तद्यथा-आमिनिबोधिकझानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्व, तत्र येऽशानिनखे सन्येकका ये पज्ञानिनः सन्त्येकका ये यशाजिनः, तत्र ये व्यज्ञानिनस्ते निममा सयज्ञानिक तथानि, न्यशालिग नियमान्मत्यज्ञानिनः श्रुताशानिनो विभङ्गज्ञानिनश्च, अयं च यज्ञानिनवज्ञानिनो वेति विकल्पः असज्ञिमभ्याइ ये उत्पद्यन्ते ज्ञान प्रति द्रष्टव्यः, स च नैरयिकवद्भावनीयः । उपयोगाहारद्वाराणि नैरपिकवत् , उपपातः सम्झ्यसम्झिपञ्चेन्द्रियतिर्यग्गर्भजमनुष्येभ्यो न शेषेभ्यः । स्थितिघम्यतो दश वर्षसहस्राणि उत्कपैतनयरिंशत्सागरोपमाणि, समुद्घातमधिकृत्य मरणचिन्तायां समवहता अपि नियन्तेऽसमवहता अपि । च्यवनद्वारेऽनन्तरमुवृत्य पृथिव्यम्बुवनस्पत्तिकायिकगर्भव्युत्क्रान्तिकसख्यातवर्षायुष्कतिर्यपश्चेन्द्रियमनुष्यधु गच्छन्ति न शेषजीवस्थानेषु, अत एव गत्यागतिद्वारे न्यागतिका द्विगतिकाः, तिर्यग्मनुष्यगत्यपेश्या, 'परीत्ताः' प्रत्येकशरीरिणोऽसलोया: प्रज्ञाप्ताः हे श्रमण: हे आयुष्मन् !, उपसंहारमाह-सत्तं देवा,' सर्वोपसंहारमाह-'सेतं पंचेंदिया, सेत्तं ओराला तसा पाणा' सुगमम् ।। सम्प्रति स्थावरभावस्थ प्रसभावस्य च भवस्थितिकालमानप्रतिपादनार्थमाह
धावरस्सणं भंते! केवतियं कालं ठिती पण्णसा? गोयमा ! जहन्नेणं अंतोमुहुरा उक्कोसेणं बावीसं वाससहस्साई ठिती पण्णत्ता ।। तसस्स णंभंते ! केवतियं कालं ठिती एण्णता ? गोयमा! जहण्णेर्ण अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई ठिती पण्णत्ता थावरे णं भंते! थावरत्तिकालतो केवचिरं होति ?, जहन्नेणं अंतोमुहुत्तं उझोसेणं अणंतं कालं अणंताओ उस्सपिणिओ (अवसप्पिणीओ) कालतो खेत्ततो अणंता लोया असंखेजा पुग्गलपरिया, ते णं पुग्गलपरियहा आवलिपाए असं