________________
*555
भसि ज्वलद्भीमशब्दरूपाणि, अमोघा इति वा, अमोया:-सूर्यबिम्बस्याधः कदाचिदुपलभ्यमानशकटोद्धिसंस्थिता श्यामाविरेखा, एते
चन्द्रपरिवेषादयः स्वरूपतोऽपि प्रतिषेध्या:, प्राचीनवाता इति वा अपाचीनवाता इति वा यावत् शुद्धबाता इति वा, यावत्करणाह४ क्षिणवातादिपरिग्रहः, एतेऽसुखहेतवो विकृतरूपाः प्रतिषेध्याः नतु सामान्येन, पूर्वादिवातस्य तत्रापि सम्भवात् , प्रामदाहा इवि वा
नकरदाहा इति यावत्संनिवेशदाहा इति, यावत्करणानिगमदाहखेटदाहादिपरिग्रहः, दाहकूतश्च प्राणक्षय इति वा भूतभय इति वा कुलक्षय इति वा, एते स्वरूपतोऽपि प्रतिषेध्याः, तथा चाह भगवान-गौरम! नासरः सः, केनिदाटुतया केपाश्चित्स्वरूपतश्च तत्र तेषामसम्भवात् ।। 'अस्थि णं भंते' इत्यादि, सन्ति भदन्त! उत्तरकुरुषु कुरुषु डिम्बानीति वा, डिम्बानि-खदेशोत्था विप्लवाः, डमराणीति वा, डमराणि-परराजकृता उपद्रवाः, कलहा इति वा, कलहा-वागयुद्धानि, बोला इति वा, बोल:-आ"नां । बहूनां कलकलपूर्वको मेलापकः, क्षार इति वा, क्षार:-परस्परं मात्सर्य, वैराणीति वा, वैर-परस्परमसहनवया हिंस्यहिंसकभावाव्यवसायः, महायुद्धानीति वा, महायुद्ध-परस्परं मार्यमा गमारकत्तया युद्ध, महासजनमा इति वा, महासन्नाहा इति वा, महासङ्ग्राम|श्चेटिककोणिकवत् , महासन्नाहो-वृहत्पुरुषाणामपि बहूनां यः सन्नाहः, महापुरुषनिपतनानीति वा, प्रतीतं, महाशनिपतनानीति वा, महाशस्त्रनिपतनं यन्नागवाणादीनां दिव्याखाणां प्रक्षेपणं, नागबाणादयो हि बाणा महाशस्त्राणि, तेषामद्भत विचित्रशक्तिकत्वात् , तथाहि नागवाणा धनुष्यारोपिता बााकारा मुक्ताश्च सन्तो जाज्वल्यमानासहोल्कादण्डरूपाततः परशरीरे सक्कान्ता नागमूर्तीभूय पाशत्वमुपगच्छन्ति, तामसवाणाश्व पर्यन्ते सकलसवामभूमिव्यापिनहान्धतमसरूपतया परिणमन्ते, उक्तश्च-"चित्रं श्रेणिक. ते| बाणी, भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः ॥ १॥ क्षणं वाणाः क्षणं दण्डाः, क्षणं पाशत्रमागताः ।।