________________
अवाणीति वा, अभ्राणि सामान्याकारण प्रतीतानि अम्रवृक्ष इति वा, अभ्रवृक्षा- वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इषि वा अन्ध्याकाले नीलाभ्रपरिणतिरूपा प्रतीतैव गन्धर्वनगराणि - सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभः परिणतपुङ्गलराशिरूपाणि, एतान्यपि वत्र स्वरूपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कापाता इति वा, रुकापाता-योनि संमूच्छितज्वलन निपतनरूपाः, दिग्दाह इति वा दिग्दाहा - अन्यतरस्यां दिशि टिन्नमूलज्वलन वाळा करा लियाम्बरप्रतिआसरूपाः, निर्धाता इति वा निर्घातो - विद्युत्प्रपातः, पशुवृष्टय इति वा पांशुवृष्टयो- धूलिवर्षाणि, यूपका इति वा, यूपकाः 'संज्ञाचावरणो च' इत्यादिनाऽऽवश्यकप्रन्थेन प्रतिपत्तव्याः, यक्षदीप्तकानीति वा, यक्षदीप्तकानि नाम नभसि दृश्यमानाभिसहितः पिशाचः, धूमिकेति वा रूक्षा प्रविरला धूमाभा धूमिका, महिकेति वा, स्निग्धा घना घनत्वादेव भूमौ पतिता साईतृणादिदर्शनद्वारेणोपलक्ष्य माणा महिका, रजउदूधाता - रजस्वला दिशः, चन्द्रोपरागा इति वा सूर्योपरागा इति वा, चन्द्रोपरागः - चन्द्रग्रहणं सूर्योपरागः: -सूर्यप्रहणं, इष्ट गर्जितविद्युदुल्का दिग्दाह निर्घातपवृष्टियूपक यक्षदीप्तक धूमिकामद्दिकारज उधायाः खरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे वनर्थोपनिपातहेतुतया स्वरूपतस्तयोः प्रतिषेद्धुमशक्यत्वात्, अम्बूद्वीपगतौ हि चन्द्रौ सूर्यो वा तत्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे सकलमनुष्यलोकवचिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्द्धिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि स्वरूप चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेषाश्चन्द्रादित्ययोः परितो वलयाकारपरिणतिरूपा: प्रचीता एवं प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा, प्रतिचन्द्र- उत्पातादिसूत्रको द्वितीयश्चन्द्रः, एवं द्वितीयः सूबै: प्रतिसूर्य:, इन्द्रधनुरिति वा उदकमत्स्य इति वा इन्द्रधनुः प्रतीतं वयैव खण्डमुदकमत्स्यः, पिहसितानीति भा कपिहसितामि-मकस्मान