________________
रकः, तृणकचवर इति वा पत्रकचवर इति वा अशुचीति वा, अशुधि-विगन्धं शरीरमलादि, पूतीति वा, पूति-कृथितं स्वस्वभावचलितं त्रिवासरवटकाविषत् , दुरभिगन्धमिति वा, दुरभिगन्धं मृतकलेवरादिवत् , अचोभं अपवित्रमस्थयादिवत् !, भगवानाह-जायमर्थः समों, व्यपगतस्थाणुकण्टकहीरशर्करामणधवरपत्रकचवराशुचिपूतिदुरभिगन्धाचोक्षपरिवर्जिता उत्तरकुरवः प्रज्ञप्ता: हे अमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भवन्त ! उत्तरकुरुषु कुरुषु, गति वा, गर्ता-महती खडा, दरीति वा, दरी-मूपिकाविकृता लध्वी खड्डा, घसीति बा, घसी-भूराजित, भूगारति वा, : अपासस्थान, विषममिति वा, विषम-दुरारोहावरोह स्थानं, धूलिरिति वा पक इति वा, धूलीपकौ प्रतीवौ, चलणीति वा, चलनी-चरणमात्रस्पर्शी कर्दमः !, भगवानाह-नायमर्थः समर्थः, उत्त
रफुरुषु कुरुषु बहुसमरमणीयो भूभाग: अक्षप्तो हे श्रमण! हे आयुष्मन् । 'अस्थिर्ण भंते।' इत्यादि, सन्ति भदन्त ! दंसा इति वा * मसका इति वा तकूणा इति वा, कचित् पिशुगा इति म इति पाठस्तत्र पिशुका:-चंचटाइयः, युका इति वा लिक्षा इति वा ?, भग-17
वाना-नायमर्थः समर्थों, व्यपगतोपद्रवाः खलु अचरकुरव: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'अस्थि णं भंते' इत्यादि, सन्ति मदन्त ! उत्तरकुरुषु कुरुषु अहय इति वा अजगरा इति वा महोरगा इति वा?, हन्त! सन्ति न पुनस्तेऽन्योऽन्यस्य तेषां वा मनुजानां
आघां वा छविच्छेदं वा कुर्वन्ति, प्रतिभद्रकास्ते ब्यालकगशः प्रन्नप्ता हे श्रमण! हे आयुष्मम् ! ।। 'अस्थि णं भंते' इत्यादि, सन्ति (मदन्त)! उत्तरकुरुषु कुरुषु प्रहदण्डा इति वा, दण्डाकारव्यवस्थिता प्रहा ग्रहदण्डा: ते चानर्थोपनिपातहेतुतया प्रतियेच्या न स्वरूपतः, एवं प्रहमुशलानीति वा, प्रहगर्जितानि-पहचारहेतुकानि गर्जितानि, इमानि स्वरूपतोऽपि प्रतिषेध्यानि, प्रहयुद्धानीति & वा, प्रहयुद्धं नाम यदेको ग्रहोऽन्वस्थ प्रहस्य मध्येन याति, प्रसादका इति वा, अहसााटको नाम प्रहयुग्म, प्रहापसन्यानीति वा
SkO4%A8+SC465
क