________________
एको इस्त्वार्थकुलानि सप्तमे द्वाषष्टिः धनूंषि
हस्ती, उक्तभ्य-"सो चे भी हमे परंगि होइ यह सेहो । पश्वा धणु श्रीस अंगुल पथरे पयरे य बुट्टी अ ॥ १ ॥ जा सक्षम पथरे नेरद्रयाणं तु होह उस्सेहो । बासडी अणुबाई दोणि रमणीय - ध्वा ॥ १ ॥” अत्रापि 'सो चेवे' त्यस्वार्थः पूर्वानुसारेण भावनीयः । धूनप्रभायाः प्रथमे प्रस्तटे द्वाषष्टिर्श्वभूमि ही हस्ती, तद क तु प्रतिभस्त पश्चदश धनूंषि साहसाद्वयाधिक्रानि क्रमेण प्रक्षेप्तव्यानि तेनेदं परिमाणं भवति द्वितीये प्रस्तटेऽष्टप्रतिर्धनूंषि एका वितस्तिः, तृतीये त्रिनवसिर्धनूंषि त्रयो हस्ताः, चतुर्थे नोत्तरं धनुः शतमेको हस्त एका विवस्तिः पवसे पञ्चविंशं धनुः शतं, उच्च - "सो चेव पंचमीए पढमे पथरंभि होइ उस्सेहो । पनरस घणूणि दो हत्थ सङ्घ पवरेसु डुडी य ॥ १ ॥ तह पंचमए पयरे उस्सेहो असयं तु पणवीसं ।" 'सो चेत्र य' इत्यस्यार्थोऽत्रापि पूर्ववत् । तमः प्रभायाः प्रथमे प्रस्तटे पचविंशं धनुः शतं ततः परतरे तु प्रस्तटद्वये क्रमेण प्रत्येकं सार्द्धानि द्वाषष्टिर्धनूंषि प्रक्षेप्रव्यानि तत एवं परिमाणं भवति - द्वितीये सार्द्धसप्ताशीत्यधिकं धनुःशतं तृतीयेऽर्द्धवृतीयानि धनुः शतानि उक्तभ्य – “सो चेन य छट्टीए मढमे पयरंगि होइ उस्सेहो । बासट्टि धणु व सहा पकरे पयरे व बुद्धी म ||१ (सड्डा य सत्तसीह बीए पयरंमि हो भ्रणुयस) खट्टी तयपयरे दो स्वय पण्णास्त्रया होति ॥ २ ॥ " सप्तमपृथिव्यां पञ्च धनुःशानि, उत्तरक्रिया तु सर्वत्रापि मनवारणीयापेक्षया द्विगुणप्रमाणाऽवसातव्या ॥ सम्प्रति संहननप्रतिपादनार्थमाह
I
हमसे णं भंते! ० पु० रश्याचां सरीरया किंसंघयणी पण्णला?, गोपमा ! छह संघयणाणं असंघयणा, बट्टी व हिरा गाँव पहारू शेष संघयणमत्थि, जे पोग्गला अणिट्ठा जाव अमणामा से लेसिं सरीरसंभावनाए परिणमंति, एवं जाप असत्तमाए । इमीसे णं भंते । रयण ०