________________
*
*
AAAAC%ER
पु० नेरतियाण सरीरा किंसंठिता पण्णता?,गोषमा दुविहा पण्मत्तातंजहा-भवधारणिता यजसरउब्विया य, तस्यणं जेसे भवधारणिजाते हुंडसंठिया पण्णता, तत्थ णं जे ते उत्तरवेउब्बिया तेवि झुंडसंहिता पण्णता, एवं जाव आहेसत्तमाए। इमीसेणं भंते ! रयण पु० रतियाणं सरीरगा केरिसता वण्णेणं पण्णसा?, गोयमा! काला कालोभासा जाव परमकिण्हा वण्णणं पण्णसा, एवं जाब आहेससमाए ॥ इमीसे णं भंते रयण पु० नेरइयाणं सरीरया केरिसया गंधेणं पण्णसा?, गोयमा से जहानामए अहिमडे इ वा तं येव जाव अहेसत्तमा ॥ इमीसे शं रयण पु० नेरहयाणं सरीरया केरिसया फासेणं पण्णसा?, गोयमा! फुद्धितच्छविविच्छविया खरफरुसमामासिरा फासेणं पण्णता, एवं जाब अधेसासमा ॥ (५०८७) "रयणप्पभेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! किंसंहननिनः' केन संहननेन संहननवन्तः प्रज्ञप्ताः?, भगवानाह-गौतम 'छह संध्यणाण' मित्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदथःसप्तमी । सम्प्रति संस्थानप्रतिपादनार्थमाह-रयणप्पमे'साहि, रमप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि "किंसंस्थितानि केन संस्थानेन संस्थानबन्ति प्र सम! रसप्रभावृथिवीनरयिकाणां शरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तर क्रियाणि च, सत्र यानि भवधारणीयानि सानि तथाभवस्याभाब्यावश्यं हुण्डनामकर्मोदयतो एण्डसंस्थानानि, यान्यपि चोतरवैक्रियरूपाणि तान्यपि यद्यपि शुभमहं वै. विवयं करिष्यामीति चिन्तयति तथाऽपि तथाभवस्वाभाध्यतो हुण्डसंस्थाननामकोयत उत्पाटितसकलरोमपिच्छकपोतपक्षिण इव हु-1
*