________________
-
-
-
★RRANGAL
ण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति भारकाणां दारीरेषु वर्णप्रतिपादनार्थमाह-रयणप्पभेत्यादि, रत्नप्रभापूथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि?, भगबानाह-गौतम! 'काला कालोभासा' इत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमपृथिव्याम् ॥ अधुना गन्धप्रतिपादनार्थमाह-रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि गन्धेन प्राप्तानि ?, भगवानाह-गौतम! 'से जहानामए अहिमडे इ वा इत्यादि प्राग्यन्, एवं पृ[थिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-श्यणप्पभापदविनेरइयाणं भंते!' इत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि कीदृशानि स्पर्शेन दि, पता-गीत ! कालिया निविच्छवयः, इहैकत्र छविशब्दस्खग्वाची अपरत्र छायावाची, ततोऽयमर्थःस्फटितया-राजिशतसङ्कलया बचा विच्छवयो-विगतच्छायाः स्फटिलच्छविकि. कछवयः, तथा खरम्(राणि)-अतिशयेन परुषाणि खरपरुषाणि ध्यामानि-दग्धच्छायानि सुषिराणि-गुषिरशतकलितानि, ततः पदत्रयस्यापि पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुपक्केष्टकाध्यामतुल्यानीतिमात्रः, स्पर्शन प्राप्तानि, एवं प्रतिपृथिवि तावद् यावदःसप्तम्याम् ।। सम्प्रत्युच्छासप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्पभाए पुढवीए रतियाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति?, गोयमा। जे पोग्गला अणिट्ठा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति, एवं जाव अहे. सत्समाए, एवं आहारस्सवि सससुवि ॥ इमीसे गं भंते! रयण पु. नेरतियाणं फति लेसाओ पण्णत्ताओ?, गोयमा! एका काउलेसा पण्णत्ता, एवं सकरप्पभाएऽवि, वालुयप्पभाए पुच्छा, दो
XXHX--