________________
*** A
यथा सप्त धषि त्रयो हसाः षट चाङ्गुलानीति स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति, शेषं सुगमम् || १ २ ३ ४ ५ ६ ७ ८ ९ १०/११/प्र. | वालुकाप्रभायाः प्रथमे प्रस्तटे पश्चदश धनूंषि द्वौ हस्तौ द्वादश घागुलानि, अत
१०१०१११२१३१४१४१५/. ऊर्ध्वं तु प्रतिग्रस्तटं सप्त हस्ता: सार्द्धानि चैकोनविंशतिरलानि क्रमेण प्रक्षे३ २ १ ३ २ २ १ ० ३ २ ह. | व्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे सप्तदश धनूंषि द्वौ | ६ ५ २ १५/१८:२१० ३ ६ ९ |१२|अं. हस्ती सार्द्धानि सप्ताङ्गुलानि, तृतीये एकोनविंशतिर्धनूंषि द्वौ हस्तौ त्रीण्यालानि, चतुर्थे एकविंशतिर्थनूंषि एको हस्त: सार्द्धानि च द्वाविंशतिरकुलानि, पञ्चमे त्रयोविंशतिर्धषि एको इस्तोऽष्टादश चाकुलानि, षष्ठे पञ्चविंशतिधषि एको हस्तः सा नि त्रयोदशाकुलानि, सप्तमे सप्तविंशतिर्धषि एको हतो नव चाकलानि, अष्टमे एकोनत्रिंशद् धनूंषि एको हस्तः सार्बानि चत्वार्यगुलानि, नवमे एकत्रिंशद्धनूंषि एको हस्तः, उक्तचा-"सो | चेव य तइयाए पढमे पयरंमि होइ उस्सहो । सत्त य रयणी अंगुल गुणवीसं सड़ वुद्धी य ॥१॥ पयरे पयरे य तहा नवमे पयरंमि होइ उस्सेहो। धणुयाणि एगतीसं एका रयणी य नायव्वा ॥२॥” अत्रापि 'सो चेव य तइयाए पढमे पयरंमि होइ
उस्सेहो' इति य एव द्वितीयस्यां शर्कराप्रभायामेकादशे प्रस्तटे उत्सेधः स एव तृतीयस्यां वालुकाप्रभायां प्रथमे प्रस्तटे भवति, शेषं। । सुगमं । पङ्कप्रभायाः प्रथमे प्रस्तटे एकत्रिंशद्धनूंषि एको हस्तः, तत ऊध्र्वं तु प्रतिप्रस्तट पश्च धनूंषि विंशतिरकुलानि क्रमेण प्रक्षेप्त
व्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे षत्रिंशबूपि एको हस्तो विशतिरालानि, तृतीये एकचत्वारिंशद्धनूंषि द्वो इस षोडशाकुलानि, चतुर्थे षट्चत्वारिंशद्धनूंषि यो हस्ता द्वादशाकुलानि, पञ्चमे द्विपश्चाशद्धनूंषि अष्टावालानि, षष्ठे सप्रपञ्चाशद्धनूंषि
RANA