________________
यो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धनूंषि दशाकुलानि षष्ठे त्रीणि धनूंषि द्वौ हस्तौ सान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धनूंषि एको हस्तस्त्रीणि चाकुलानि, अष्टमे चत्वारि धनूंषि त्रयो हस्ताः सार्द्धान्येकादशाङ्गुलानि, नवमे पश्च धनूंषि एको हलो विंशतिरकुलानि दशमे षड् धनूंषि सार्द्धानि चत्वार्यङ्गुलानि, एकादशे षड् धनूंषि द्वौ हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरङ्गुलानि त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट् च परिपूर्णान्यङ्गुलानि, उक्तभ्व — "रयणाए पदमपयरे हत्थतियं देह उस्सए भणियं । छप्पनंगुलसड़ा पयरे पयरे इवइ बुड्डी ॥ १॥"
|९
५ ६ ६ ७
| १० ११ १२
१३
७८
४ ४
१ ३ १ ०
प्र. १ २ ३ ४ ५ ६ घ. ० १ १ २ ३ ३ ६. ३ १ ३ २ ० २ अ. ० ८।१७ १ ।। १०१८ ।। ३ ११ ॥ २० ४ ॥ दश घनूंषि पञ्चदशाङ्गुलानि पश्वमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि षष्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरकुलानि, सप्तमे द्वादश धनूंषि द्वौ इस्तौ, अष्टमे त्रयोदश धनूंषि एको हस्तस्त्रीणि धाकुलानि नवमे चतुर्दश धनूंषि षट् चाङ्गुलानि, दशमे चतुर्दश धनूंषि त्रयो हस्ता नत्र चाङ्गुलानि, एकादशे पञ्चदश धनूंषि द्वौ हस्तौ एका वितसिः उक्तभ्य – “सो चेक य श्रीयाए पढमे पयरंभि दोइ जस्सेहो । हृत्थ तिय तिनि अकुल पयरे पथरे य बुडी य ।। १ ।। एक्कारसमे पयरे पन्नरस धणूणि दोणि रयणीओ । बारस य अंगुलाई देहपमाणं तु विनेयं ॥ २ ॥' अत्र 'सो चैव य बीयाए' इति य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तदे उत्सेधो भणितो
शर्कराप्रभायां प्रथमे प्रस्तटे सप्त धनूंषि त्रयो हस्ता: पट चाङ्गलानि अन ऊर्ध्वं तु प्रतिप्रस्तटं त्रयो हस्तास्त्रीणि चाङ्गुलानि क्रमेण प्रक्षेसव्यानि तत एवं परिमाणं भवति - द्वितीये प्रस्तटेऽष्ट बनूंषि द्वौ हस्तौ नव चाकुलानि तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे
७
२०
३
१३,२१॥ ६