________________
इति, यथा प्रज्ञापनायामवगाहनासंखानाख्यपदे वधा वक्तव्या, सा चैवं-द्विविधा रजप्रभातृथिवीनरयिकाणां शरीराबगाइनर-भवधारणाया उत्तरवैक्रिया च, पत्र या सा भवधारणीया मा जघन्यतोऽजलासयभाग उत्कर्षतः सप्त धनूंषि प्रयो हल्लाः षट् परिपूर्णा-12 न्यकुलानि, उत्तरवैक्रिया अपन्यसोमलसरमा उत्कर्षतः पञ्चदश धषि को हस्तावेका वितरितः, शर्कराप्रभायां भवधारणीया जघन्यतोशालासाहयभाग उत्कर्षत: पञ्चदश धषि ही हस्बावेका शिवस्तिः, पचरवैकिया जघम्यतोऽझुलसायभाग उत्कर्षत एकत्रिंशद्धपि एको इलः, घालुकाप्रभायां भवधारणीया जघन्यतोऽङ्गलासपेयभाग उत्कर्षस एकत्रिंशद्धपि एको हसः, उत्तरवैकिया 2 जघन्यतोऽलसकोषमाग उत्कर्षतः सा नि द्वापष्टिधषि, पङ्कप्रभायो अवधारणीया जघन्यतोऽनुलासययभाग उत्कर्षस: सार्बानि | | वाष्टिधनूंपि, अत्तरक्रिया जघन्यतोऽङ्गलसयेयभाग उत्कर्षतः पञ्चविशं धनुःशतं, धूलप्रभायां भवधारणीया जघन्यसोशलासह यभाग उत्कर्षतः पञ्चविंशं धनुःशतं, उन्तरवैक्रिया जघन्यतोऽलिसङ्ख्येयभाग उत्कर्षतोऽतृतीयानि धनुःशवानि, तम:प्रभागां भर-12 धारणीया जघन्यतोऽङ्गलासङ्ख्येयभागमात्रा उत्कर्षतोऽर्द्धतृतीयानि धातुःशतानि, उत्तरवैक्रिया जवन्यतोऽङ्गुलसहयेयभाग सत्कर्षत: पञ्चधनु शतानि, तमस्तम:भायां भवधारणीया जघन्यतोलासङ्ख्येयमाग उत्कर्यतः पञ्च धनुःशतानि, उत्तरवैक्रिया जघन्यतोऽालस-11 यभाग, पर्पयो धनु:सहसमिति । यदि पुनः प्रसिप्रस्तटे चिन्या क्रियते तदैवमवगन्तव्या-सत्र जयन्या भवधारणीया सर्वत्राप्यालासयभागः, उत्तरवैक्रिया सु अडलसहयेयमाm:, एक्कं च मूलटीकाकारेणान्यत्र-"उत्तरक्रिया तु तथाविधप्रयत्नाभावादाचसम-५
सहयभागमात्रैवे"ति, उत्कृष्टा तु भवधारणीयाया समभायाः प्रथमे प्रस्सटे प्रयोहता अव सर्व क्रमेण प्रतिप्रस्वर्ट सायनि षट्पनाराकानि प्रक्षिप्यन्ते, तन एवं परिमाणं भवति, द्वितीचे अस्वटे धनुरेकमेको हवः सार्बानि चाष्ट्रावलानि, तृतीये धनुरे ।