________________
पुढषीय नरश्या किं असण्णीहिंतो उषवजति जाव मच्छमणुरहितो उपवनंति ?, गोयमा ! तो असण्णीहिंतो उबवति नो सरीसिवेहिंतो उववज्जति पक्वहितो एवबजीते जाब मध्यमणुस्सेहिंतो उववज्जंति" एवमुत्तरोत्तरपृथिव्यां पूर्वपूर्व प्रतिषेधसहितोत्तरप्रतिषेधस्ताद्वक्तव्यो यावदधः सप्तम्यां स्त्रीभ्योऽपि प्रतिषेधः, वत्सूत्रं चैवम् -"अहेसत्तमाए णं भंते! पुढबीए नेरइया किं असण्णीहिंतो उबवजंति जाब मच्छेमणुस्सेर्द्दितो उववज्जंति ?, गोयमा ! नो असण्णीर्हितो उववज्र्जति जान नो इत्थीहिंतो उवत्रलंवि, मच्छमणुस्सेहिंतो उवष्यंति” ॥ सम्प्रत्येकस्मिन् समये क्रियन्तोऽस्यां रत्नप्रभायां पृथिव्यां नारका उत्पद्यन्ते ? इति निरूपणार्थमाह । (इमीसे णं) 'रयणप्पभापुढविए नेरइया णं भंते!" इत्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! एकसमयेन कियन्त उत्पद्यन्ते ?, भगवानाह - गौतम ! अ धन्य एको द्वौ वा त्रयो वा उत्कर्षः सङ्ख्या असलेया वा, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्याम् ॥ सम्प्रति प्रतिसम यमेकैकनारकापहारे सकलनारकापहारकालमानं विचिचिन्तविषुरिदमाह - 'रयणप्पभापुढविनेरहया णं भंते!' इत्यादि, रत्न| प्रभाविबीनैरथिका भदन्त ! समये समये एकैकसङ्ख्यया अपहियमाणाः २ कियता कालेन सर्वोत्मनाऽपहियन्ते !, भगवानाह - गौवम 'ते णं असंखेज्जा समए २ अवहीरमाणा' इत्यादि, ते रत्नप्रभापृथिवीनैरयिका असलेयास्ततः समये समये एकैकसयया अपहियमाणा अमेयाभिरुत्सर्पिण्यवसर्पिणीभिरपश्यन्ते इयं च नारकपरिमाणप्रतिपत्त्यर्थं कल्पनामात्रं, 'नो वेव णं अवहिया सिया' इति न पुनरपड़ताः स्युः, किमुक्तं भवति ? - पुनरेवं कदाचनाप्यपहृता अभवन् नाप्यपन्हियन्ते नाप्यपहरिष्यन्त इति, एवं पृथिव्यां पृथिव्यां तावद्भयं यावदधः सप्तम्याम् ॥ सम्प्रति शरीरपरिमाणप्रतिपादनार्थमाह - रयणप्पभापुढवी' इत्यादि, रत्नप्रमापृथिवीमैरकाणां यदन्त! 'किंमहती' किंप्रमाणा महती शरीरावगाहना प्रशमा ?, 'अहा पण्णवणाय ओगाहणसंठाणपदे'