________________
REC%ACA
ललंति कीडंति मोहंति पुरा पोराणाणं सुचिण्णाणं सुपरिवंताणं सुभाणं कंताणं कम्माणं
कल्लाणं फलवित्तिविसेसं पचणुब्भवमाणा विहरंति ॥ (सू० १२७) 'तस्स ण वणसंडस्से'त्यादि, तस्य णमिति वाक्यालङ्कारे वनखण्डस्य मध्ये तत्र तत्र देशे तस्यैव देशस्य तत्र तत्रैकदेशे 'बहूईओ'8 इति बयः 'खुड्डा खुड्डियाओ' इति क्षुल्लिकाः क्षुलिका लघवो लघव इत्यर्थः, 'वाप्यः' चतुरस्नाकाराः 'पुष्करिण्यः वृत्ताकाराः अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यः 'दीर्घिकाः' सारिण्यस्ता एव वा गुसालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीवं प्राकृतत्वात् , बहूनि सरांसि एकपलथा व्यवस्थितानि सर:पड्डिस्ता बहूयः सर:पङ्गायः, तथा येषु सरस्सु पञ्या व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सः सर:सर:पजिस्ता बसपः सर:सरस्पयः, तथा बिलानीव बिलानि-कूपा|स्तेषां पतयो बिलपङ्क्षयः, एताश्च सर्वा अपि कथम्भूताः ? इत्याह-'अच्छा' स्फटिकवदहिर्निर्मलप्रदेशाः 'लक्ष्णा' श्लक्ष्णपुद्गलनि
पादितबहिःप्रदेशाः, तथा रजतमयं-रूप्यमयं कूलं यासा ता रजतमयकूलाः, तथा सम-अग सद्भावतोऽविषमं तीरं तीरावर्तिजलापूरितं स्थानं यास ताः समतीराः, तथा वनमया: पाषाणा यास ता बन्नमयपाषाणाः, तथा दपनीयं-हेम विशेषतपनीयं-सपनीयमयं तल-भूमितलं यासा तास्तपनीयतलाः, तथा 'सुवष्णसुज्झरययवालयाओ' इति सुवर्ण-पीत्तकान्तिहेम सुझं-रूप्यविशेषः | रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णमुज्झरजतवाटुकाः, 'रुलियमणिफालिहपडलपच्चोयडाओ यत्ति वैडूर्यमणिम| यानि स्फाटिकपटलमयानि प्रत्यवतटानि तटसमीपवर्तिनोऽत्युन्नतप्रदेशा यासां ता वैडूर्यमणिकटिफपटलप्रत्यवतटाः 'सुहोयारासुउत्तारा' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सु-सुखेन उत्तारो-जलमध्यावहिर्विनिर्गमनं यासु ता: