________________
+9
माणा॥ सोहम्मीसाणेसु णं देवा कओहिंतो उववजति?, उवधातो नेयव्यो जहा वकंतीव तिरियमणुएसु पंचेदिएसु समुच्छिमवजिएसु, उववाओ वकंतीगमेणं जाव अणुत्तरो॥ सोहम्मीसाणेसु देवा एगसमएणं केवतिया उववनंति ?, गोयमा! जहन्नेणं एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेना वा उत्रवनंति, एवं जाव सहस्सारे, आणतादी गेवेज्ञा अणुसरा य एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा उवववति ॥ सोहम्मीसाणेसु णं भंते! देवा समए २अवहीरमाणा केवतिएणं कालेण अवहिया सिया?, गोयमा! तेणं असंखेजा समए २ अबहीरमाणा २ असंखेजाहिँ उस्सप्पिणीहिं अबहीरंति नो चेव णं अवहिया सिया जाय सहस्सारों, आणतादिगेसु चउसुवि, गेवेनेसु अणुत्तरेमु य समए समए जाव केवतिकालेणं अवहिया सिया?, गोयमा! ते णं असंखेजा समए २ अवहीरमाणा पलिओवमस्स असंखेजतिभागमेत्तेणं अवहीरति, नो चेव णं अवहिया सिया ॥ सोहम्नीसाणेसु णं भंते! कप्पेसु देवाणं केमहालया सरीरोगाहणा पणत्ता?, गोयमा! दुविहा सरीरा पण्णत्ता, तंजहा- भवधारणिजा य उत्तरचेउब्बिया य, तत्थ णं जे से भवधारणिज्जे से जहन्नेणं अंगुलस्स असंखेजतिभागो उक्कोसेणं सत्त रयणीओ, तत्य णं जे से उत्तरवेउन्धिए से जहपणेणं अंगुलस संखेजतिभागो उक्कोसेणं जोयणसतसहस्सं, एवं एकेका ओसारेसाणं जाव अगुत्तराणं एका रयणी,
+KAC