________________
च 'महया' इति प्राकृतत्वाद्वितीयायें तृतीया महतीमित्यर्थः, गन्धधाणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये प्राणिरुपजायते तावती गन्धपु संहतिरुपचाराद् गन्धधाणिरित्युच्यते तां निरन्तरं सुभ्वन्तः, तथा 'सुहसेज के जबहुला' इति शुभाः - प्रधानाः सेतो मार्ग आलवालपाल्यो वा केतवो-ध्वजा बहुला - अनेकरूपा येषां ते तथा, 'अणेगरह जाणजुग्गसिबियसंदमा णिपडिमोयणा' इति, तथा रथा द्विविधा: - कीडारथाः सङ्ग्रामरथाच, यानानि सामान्यतः शेषाणि वाहनानि, युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिक्षिका : - कूटाकारेणाच्छादिता जंपानविशेषाः स्यन्दुमानिका:- पुरुषप्रमाणा जम्पानविशेषाः, अनेकेषां रथादीनामधी विस्तीर्णत्वात् प्रतिमोचनं येषु ते तथा, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तस्स णं वणर्स इस्से' त्यादि, | तस्य णमिति पूर्ववद् वनपण्डस्य 'अन्तः' मध्ये बहुसमः सन् रमणीयो बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्टः १ इत्याह-'से जहा नामए' इत्यादि, 'तत्' सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने नामेति शिष्यामश्रणे 'ए' इति वाक्यालङ्कारे 'आलिंगपुक्खरेइ वा' इति आलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्करं चपुटकं तत् किलात्यन्तसममिति तेनोपमा क्रियते इतिशब्दा: सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः वाशब्दाः समुच्चये मृदङ्गो - लोकप्रतीतो मर्दुलस्तस्य पुष्करं मृदङ्गपुष्करं परिपूर्ण - पानीयेन भूतं तडागं - सरस्तस्य तलं - उपरितनो भागः सरस्तलं 'करतल' प्रतीतं, चन्द्रमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृतकपित्थाकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथाऽपि प्रतिभासते समतल इति तदुपादानम्, आदर्शमण्डलं सुप्रसिद्धम्, 'उरब्भचम्मेइ वे'त्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगस हस्तवितते' इति विशेषणयोग:, उरत्रः - ऊरण: वृषभ| वराइसिंहव्याघ्रगलाः प्रतीताः द्वीपी - चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणैः कीलकसहस्रैः - महद्भिः कीलकैरताडितं प्रायो