________________
अथ त्रिविधाख्या द्वितीया प्रतिपत्तिः तदेवमुक्का द्विविधा प्रतिपत्तिः सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र चेदमादिसूत्रम् -
कोई
तत्थ जे ते एवमाहंसु तिविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमाहंसु, तंजहा - इत्थि पुरिसा नपुंसका ॥ ( सू० ४४ ) । से किं तं इत्थीओ ?, २ तिविधाओं पण्णत्ता, संजा - तिरि
जोणियाओ मणुस्सित्यीओ देवित्थीओ। से किं तं तिरिक्खजोणिणित्थीओ, २ तिविषाओ पण्णत्ता, संजहा- जलपरीओ धलपरीओ, खयरीओ से किं तं जलयरीओ १, २ पंचविधाओ पण्णत्ताओ, संजहा— मच्छीओ जाव सुंसुमारीओ से किं तं धलपरीओ १, २ दुविधाओ पण्णता, तंजा - चउप्पदीओ य परिसप्पीओ य । से किं तं चप्पदीओ ?, २ चउच्विधाओ पण्णत्ता, तंजा - एगखुरीओ जाव सणफईओ से किं तं परिसप्पीओ ?, २ दुबिहा पण्णत्ता, तंजहा— उरपरिसप्पीओ य भुजपरिसप्पीओ य । से किं तं उरगपरिसप्पीओ ?, २ तिविधाओ पण्णत्ता, जहा - अहीओ अहिगरीओ महोरगाओ, सेत्तं उरपरिसप्पीओ । से किं तं भुयपरिसपीओ ?, २ अणेगविधाओ पण्णत्ता, तंजहा— सेरडीओ सेरंघीओ गोहीओ णजलीओ सेवाओ