________________
-
"
---
विशेषः शङ्खचन्द्रफुमुदोदकरजोदधिपनीरक्षीरपूरमोश्चावलिहारावलिहंसावलिबलाकाक्लयः प्रतीता: 'चन्द्रावली तडाकादिषु । जलमध्यप्रतिबिम्बितचन्द्रपङ्किः 'सारइयबलाहगेइ वा' इति शारदिक:-शरत्कालभावी बलाहको-मेघ: 'तधोयरुप्पपद्देइ वे' ध्मात:-अग्निसंपर्केण निर्मलीकृतो धौतो-भूतिखरण्टितहस्तसन्मार्जनेनातिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रं समातधौतरूप्यपट्टः, अन्ये तु व्याचक्षते-मातेन-अग्निसंयोगेन यो धौत:-शोधितो रूप्यपट्टः स ध्मातरुप्यपट्टः, शालिपिष्टराशि:-शालिझोपुनः कुन्दपुष्पराशिः कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडियाइ वा' इति छेवाडी नाम-वल्लादिफलिका, सा च कचिदेशविशेपे शुष्का सती शुक्ला भवति ततस्तदुपादानं, 'पेहणमिजियाइ वा' इति पहुण-मयूरपिच्छे तन्मध्यवर्तिनी मिश्रा पेहुणमिञ्जिका सा चानिशुक्केति तदुपन्यास:, घिसं-पद्मिनीकन्दः मृणालं-पातन्तुः, गजदन्तलवङ्गदलपुण्डरीकदलश्वेत्तकणवीरश्वेतबन्धुजीवाः प्रतीता:, |'भवेयारूवे इत्यादि प्राग्वत् ।। तदेवमुकं वर्णखरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह-'तेसिणं मणीर्ण तणाण य इत्यादि, | तेषां मणीनां तृणानां च कीदृशो गन्धः प्रज्ञप्तः ?, भगवानाह–से जहा नाम ए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थः, ते यथा नाम गन्धा अभिनिःश्रवन्तीति सम्बन्धः, कोष्ट-गन्धद्रव्यं तस्म पुटाः कोष्टपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इह कस्य । पुटस्य न सादृशो गन्ध आयाति द्रव्यस्याल्पत्नात् ततो बहुवचन, तगरमपि गन्धद्रव्यम् , 'एला' प्रतीताः 'चोयगं गन्धद्रव्यं चम्पकदमनककुकुमचन्दनोशीरमरुपकजातीयूधिकालिकास्नानमल्लिकाकेतकीपाटलानवमालिकावासकर्पूरागि प्रतीतानि नवरमुशीर-चीरणीमूलं मानमल्लिका-नानयोग्यो मल्लिकाविशेषः एतेपाननुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति 'उद्भिद्यमा-1 नानाम' उपाध्यमानानां, चशब्दः सर्वत्रापिलमुच्चये, 'निर्भिद्यमानानां नितरा--अतिशयेन भिद्यमानानां 'कोट्रिजमाणाण वा'
--
--
-
-