________________
कामत्वात् सूक्ष्माचा पर्याप्ताः सर्वस्वोकाः पर्याप्ताः सङ्ख्येयगुणाः, द्वीन्द्रियसूत्रे सर्वखोका न्द्रियापस्रोता यान्ति प्रवरेऽकुल भागमात्राणि खण्डानि तावत्प्रमाणत्वात् देषां तेभ्योऽपर्याप्ता असधेयगुणाः प्रतरगयाकुला सोयभामखण्ड प्रमाणत्वात् प त्रिचतुरिन्द्रियपवेन्द्रिया पबहुत्वान्यपि वक्तव्यानि ॥ साम्प्रतमेकेन्द्रियाणां समुदितानां पर्याप्तापर्याप्तानामल्पबहुल माह-एएति णमित्यादि, इदं प्रागुक्ततीयद्वितीयास्पबहुत्व भावनानुसारेण स्वयं भावनीयं तवतो भावितात्, उपसंहारमाह- 'सूत्र पंचविहा' इत्यादि ॥ इविश्रीमलयगिरिविरचितायां जीवाभिगमटीकायां पञ्चविधा प्रविपत्तिः चतुर्थी समाप्ता ॥!
Corp
उक्ता पञ्चविधा प्रतिपचिरधुना क्रमप्राप्तां षधिप्रतिपत्तिमभिधित्सुराह-
तरणं जे ते एवमासु छन्विद्दा संसारसमावण्णगा जीवा ते एवमाहंसु, जहा -- पुढविकाइया आउकाइया तेज० वाज० वणस्सतिकाइया तसकाइया । से किं तं पुढवि०१, पुढवी० दुविहा पण्णत्ता तं. -- सुदुमपुढविकाइया यादरपुढधिकाइया, सुकुमपुढविकाइया दुबिहा पण्णत्ता, संजहा- प तगाय अपज्जतगा य। एवं वायरपुढ विकायाचि, एवं चउक्कएणं भेएणं आउउयाउवणस्सतिकाइयाणं चतु० यव्वा । से किं तं तसकाइया ? २ दुबिहा पण्णत्ता, तंजा-पजत्तगा य अपजगाय ॥ (० २२६) पुढविकाइयस्स णं भंते! केवलियं कालं ठिती पण्णत्ता १, गोधमा ! जहणणं अंतोमुद्दत्तं उकोसेणं बावीसं वाससहस्साई, एवं सव्वेसिं दिती यव्वा, तसकाइयस्स जणं