________________
अंतोमुहत्तं उकोसेणं तेत्तीसं सागरोवमाई, अपञ्जतगाणं सन्वेसिं जहन्नेचि उकोसेणवि अंतोमुहत्तं, पजत्तगाणं सव्वेसिं उक्कोसिया ठिती अंतोमुहत्तऊणा कायव्या ॥ (मू० २२७) पुढविका. इए णं भंते ! पुढविकाइयत्तिकालतो केचिरं होइ ?, गोयमा। जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज कालं जाव असंखेजा लोया।एवं जाव आउ तेउवाउकाइयाणं वणस्सइकाइयाणं अणतं कालं जाव आवलियाए असंखेजतिभागो।। ससकाइए भंते जहन्नेणं अंतोमु० उक्कोस्सेणं वो सागरोवमसहस्साई संखेजवासमन्भहियाइं । अपझत्तगाणं छपहवि जहाणेणवि उक्कोसेणवि अंतोमुहत्तं, पजत्तगाणं-'वाससहरसा संवा पुढविदगाणिलतरूण पत्ता । तेज राइंदिसंवा तससागरसतपुहुत्ताई ॥१॥' पजत्तगाणांवे सबसि एवं ॥ पुढविकाइयस्स णं भंते! केवसियं कालं अंतर होति?, गोयमा! जहन्नेणं अंतोमुलुत्तं उक्कोसेणं वणप्फतिकालो । एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुदविकाइयकालो । एवं अपजासगाणवि वणस्सहकालो, वणस्सईणं पुढविकालो, पजत्तगाणवि एवं चेव वणस्सइकालो, पज्जत्तवणस्सईणं पुढविकालो ॥ (मू० २२८) 'तस्थ ण'मित्यादि, दत्र ये ते एवमुक्तवन्तः पड़िधाः संसारसमापनका जीवास्ते 'एवं वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह, तद्यथा-पृथ्वीकायिका इत्यादि प्राग व्याख्यातं॥'से कितं पढविकाइया' इत्यादीनि पृथिव्यप्तेजोवायुवनस्पतिविषयाणि त्रीणि
*
**