________________
ARSAA%
4%AAAA%ESARKARISME
* त्रीणि त्रसकायविषयमेकमिति सर्वसङ्ख्यया षोडश सूत्राणि पाठसिद्धानि ।। 'पुढविक्काइयस्स भंते !' इत्यादि स्थितिविषवं सूत्रपटुं । सप्रतीतं, तन्त्र जघन्यं सर्वत्राप्यन्तर्मुहर्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि अकायिकस्य सप्त - तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि त्रसकायस्य प्रयविंशत्सागरोपमाणि । अपर्याप्तविपयाण्यपि षट सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहाभिधानातू, नवरमुत्कृष्टमन्तर्मुहर्त बृहत्तरं वेदितव्यं । पर्याविषया पदसूत्री पाठसिद्धा, नवरमन्तद्वयॊनत्वं अपर्याप्तकालभाविनाऽऽन्तर्मुहूर्तेन हीनत्वात् ॥ सम्प्रति कायस्थितिमाह-'पुढविकाइए णं भंते ! पुढविक्काइय'त्ति इत्यादि प्रभसूत्रं सुगम, भगवानाह-गौतम! जयन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्धृत्यान्यत्रान्त-| मुहूर्त स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात् , उत्कर्षतोऽसयेयं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-असलोया उत्सपि-* ण्यवसर्पिण्यः, एपा कालतो मार्गणा, क्षेत्रतोऽसङ्ख्येया लोकाः, किमुक्तं भवति ?-असहयेयेषु लोकप्रमाणेष्वाकाशसण्डेषु प्रतिसमयमेकैकप्रदेशापहारे यात्रता कालेन तान्यसयेयान्यपि लोकाकाशखण्डानि निलंपितानि भवन्ति तावन्तमसलयेयं कालं यावदिति । एवमप्लेजोवायुसूत्राण्यपि वक्तव्यानि । बनस्पतिसूत्रे जघन्यं तथैव, उत्कर्षतोऽनन्त कालं, तमेव कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्मिण्यवसर्पिण्यः, कालत एषा मार्गणा, क्षेत्रतोऽनन्ता लोका:-अनन्वानन्तेषु लोकालोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन तान्यपि लोकालोकाकाशखण्डानि निर्लेपानि भवन्ति तावन्तमनन्तकालमित्यर्थः, तमेव पुद्रलपरावर्तन निरूपयति-असोया: पुद्गलपरावर्ताः, पुद्गलपरावर्तस्वरूपं पञ्चसङ्ग्रहटीकातो भावनीयं, पुद्गलपरावर्तगतमेवासयेयत्वं निर्धारयति-ते णमित्यादि, वे पुरलपरावर्ता आवलिकाया असल्येयो भागः, आवलिकाया असोये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं चार्थोऽन्यत्रापि