________________
॥ कहि णं संते! जमगाणं देषाणं जगाओ नाम रायहाणीओ पण्णत्ताओ, गोयमा ! जमगाणं पञ्चयाणं उत्तरेणं तिरियमसंखेचे दीवस मुद्दे वीवतित्ता अण्णंमि जंबूद्दीवे २ बारस जोपणसहस्सा ओगादित्ता एत्थ णं जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णताओ वारस जोगणसहस्स जहा विजयस्स जाय महिडिया जमगा देवा जमना देवा || (सू० १४८ )
'कहि ते!" श्यादि, क भदन्त ! उचरकुरुषु कुरुषु यमको नाम द्वौ पर्वतौ तौ ?, भगवानाह गौतम! नीलवतो वर्षेधरपता दाक्षिणात्याचरमान्तात् - चरमरूपान्पर्यन्तावृष्टी योजनशतानि चधिकार योजनस्य सप्तभागान् भदावया कृत्वा - अपान्तराले मुक्त्वेति भाव:, अत्रान्तरे शीवाया महानथाः 'पूर्वपश्चिमेन' पूर्वपश्चिमयोर्दिशोरुभयोः कूलयोः 'अत्र' एतस्मिन् प्रदेशे यमको नाम द्वौ पर्वतौ प्रमौ सयथा-एकः पूर्वकुले एकः पश्चिमकूले, प्रत्येकं चैकं योजनसहस्रमुबैस्त्वेन वृतीयानि योजनशतान्युद्वेधेन -- अवगादेन, मेरुष्यतिरेकेण शेषशाश्वतपर्वतानां सर्वेषामविशेषेणो त्यापेक्षया चतुर्भागस्यावगाहनाभावात् भूळे एकयोजनसहस्रं विष्कम्भतः १००० मध्येऽर्द्धाश्रमानि योजनशतानि ७५०, उपरि पश्च योजनशतानि ५००, मुळे त्रीणि योजनसहस्राणि एकं च द्वाप - द्वाययधिकं योजनशवं किचिद्विशेषाधिकं परिक्षेपेण ममौ ३१६२ मध्ये द्वे योजनसहस्रे चीणि योजनशतानि द्वासप्तवानि - द्वासप्तत्यधिकानि ३३७२ किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञमी, उपरि एक योजनसह पश्च चैकाशीतानि - एकाशीत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि १९८९ परिक्षेपेण, एवं च ती मूळे विस्तीर्णे मध्ये सद्विमौ उपरि च तनुकावत एव गोडसंस्थानसंस्थितो, 'सव्य कणगमया' इति सर्वासना कनकमयो 'अच्छा जाव पडिरुवा' इति प्राग्बस् ती प्रत्येकं