________________
श्रीजीषाजीवाभि० मलयगि
रीयावृत्तिः
॥ २८५ ॥
न उबरिं पन्नरसं एकासीते जोयणसते किंचिनिसेसाहिए परिक्खेदेणं पण्णत्ते, मूले विच्छि ण्णा मज्ने संखित्ता उपिं तया गोपुच्छसंठाणसांडता सञ्वकणगमयः अच्छा सण्हा जाव प हिरुवा पतेर्य २ परमवरवेश्या परिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्ता, वण्णओ दोपहवि, तेसि णं जममपत्र्याणं उपिं बहुसमरमणि भूमिभागे पण्णले वण्णओ जाच आसयंति० ॥ तेसि बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसमाए पत्ते २ पासायचसगा पण्णत्ता, ते पासा सगा बावहिं जोयणारं अद्धजोगणं च उहुंचते एकतीसं जोयणारं कोसं व विक्खंभेणं अन्भुग्गतमूलिता वण्णओ भूमिभागा उल्लोता दो जोयणादं मणिपेदियाओ बरसीहासणा सपरिवारा जाव जगा चिर्द्धति ॥ से केणद्वेणं भंते! एवं बुचति जमगा पवता ? २, गोयमा ! जमगे णं पव्वते तत्थ तस्थ देसे तहिं तहिं बहुओ खुड्डाखुड्डियाओ वावीओ जाव बिलपंतिताओ, तासु णं खुड्डाखुडियासु जात्र विलपनिधासु बहूई उप्पलाई २ जाब सतसहस्सपत्ताई जमगप्पभाई जमगवण्णाई, जमना य एस्थ दो देवा महिडीया जाय पलिओवमद्वितीया परिषसंति, ते णं तत्थ पत्तेयं पत्तेयं चउन्हं सामाणियसाहस्सीणं जाव जमगाण पत्र्याणं जमगाण व रामधाणी अण्णेसिं च बहूणं चाणमंतराणं देवराण य देवीण य आहेबचं जाव पालेमाणा विहरंति से तेणट्टेणं गोयमा ! एवं० जमगपब्वया २, अदुत्तरं च णं गोषमा जाव णिचा
३ प्रतिपत्तौ
यमकप
ताधि
उद्देशः २
सू० १४८
॥ २८५ ॥