________________
+
91 646864844
जम्मणणिक्खमणणाणुप्पत्तिपरिणिव्वाणमादिएसु य देवकज्जेसु य देवसमुदएसु य देवसमितीसु य देवसमवाएस य देवपओयणेस य एगंतओ सहिता समुवागता समाणा पमुदितपकीलिया अवाहितारुवाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरति । कइलासहरिवाहणा य तत्थ दुवे देवा महिहीया जाव पलिओवमहितीया परिषसंति, से एतेणटेणं गोयमा! जाव णिचा जोतिसं संखेन । (सू० १८३) 'खोदोदपणं समुद्द'मित्यादि, क्षोदोदं णमिति पूर्ववत् समुद्रं नन्दीश्वरवरो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । चक्रवालविष्कम्भपरिक्षेपादिवक्तव्यता प्राग्वद् यावजीवोपपातसूत्रम् !! सम्प्रति नामनिमित्तमभिधिसुराह-'सेकेणद्वेण मित्यादि, अथ केनार्थेन-केन कारणेन भदन्त! एवमुच्यते-नन्दीश्वरवरो द्वीपो नन्दीश्वरवरो द्वीपः। इति, भगवानाइ-गौतम! नन्दीश्वरवरे द्वीपे बहवः 'खडाखडियाओ यावीओ इत्यादि प्रागुक्तं सर्व तावद्वक्तव्यं यावत् 'वाणमन्तरा दे वा देवीओ य आसयंति सयंति जाब विहरंति' नवरमत्र वाप्यादयः क्षोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः पर्वतकेष्वासनानि गृहाणि गृहकेष्वासनानि मंडपका मंडपकेषु शिलापट्टकाः सर्वासना बनमयाः, शेषं तथैव ।। 'अदुत्तरं पणं गोयमा' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे चत्वारो दिशः समाहृताश्चतुर्दिक तस्मिन् चक्रवालविष्कम्भेन मध्यदेशभागे एकैकस्यां दिशि एकैकभावेन चखारोऽखनपर्वता: प्रज्ञप्ताः, तद्यथा-पूर्वेण-पूर्वस्यां दिशि, एवं पश्चिमायां दक्षिणस्यामुत्तरस्याम् || 'ते ण'मित्यादि, ते अञ्जनपर्वताश्चतुरशीतियोजनसहस्राण्यू मुस्त्वेन एकं योजनसहस्रमुढेधेन मूले सातिरेकाणि दश योजनसहस्राणि विष्कम्भेन धरणितले दश
%AR