________________
LCC
योजनसहस्राण्यायामविष्कम्मेन तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपयुकेक योजनसहनमायामविष्कम्भेन में एकत्रिंश योजनसहस्राणि षटत्रयोविंशानि योजनशतानि किश्चिद्विशेषाधिकानि ३१६२३ परिक्षेषेण धरणितले एकत्रिंश योजन| सहस्राणि पटत्रयोविंशानि योजनशतानि देशोनानि परिक्षेपेण ३१६२३ उपरि त्रीणि योजनसहस्राणि एकं घ द्वाषष्टं योजनसतं किश्चिद्विशेषाधिकं ३१६२ परिक्षेपेण, ततो मूले विस्तीर्णा मध्चे संक्षिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना 'अञ्जनमया' अचनरवालका: "अच्छा जाव पडिरूवा' इति प्राग्वत् प्रत्येक २ पञ्चवरवेदिकया परिक्षिताः प्रत्येक २ वनषण्ड
परिक्षिप्ताः पावरवेदिकावनषण्यवर्णनं प्राग्वत् ॥ 'तेसि ॥'मित्यादि, तेषामअनपर्वतानां प्रत्येक प्रत्येकमुपरि बहुसमरमणीयो भूमि-19 18 भागः प्रज्ञप्तः, तस्य से जहानामए आलिंगपुक्खरेइ वा' इत्यादिवर्णनं जम्यूद्वीपजगत्या उपरितनभागस्येव तावद्वक्तव्यं यावत्
'तत्य गं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति जाब विहरंति' ॥ 'तेसि 'मित्यादि, तेषां बहुसमरमणीयानां भूमिभा
गानों बहुमध्यदेशमागे प्रत्येकं प्रत्येकं सिद्धायतनं प्रज्ञप्तं, तानि च सिद्धायतनानि प्रत्येकं प्रत्येकमेकं योजनशतमायामेन पञ्चाशद्यो|| जनानि विष्कम्भेन द्विसप्ततियोजनानि ऊर्द्ध मुस्वेिन, अनेकस्तम्भशतसन्निविष्टानीत्यादि तद्वर्णनं विजयदेव सुधर्मसभाववक्तव्यम् ।। 'तेसि णमित्यादि, तेषां सिद्धायतनानां प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन, चत्वारि द्वाराणि प्रह-14 सानि, तद्यथा-पूर्वेण-पूर्वस्याम् , एवं दक्षिणस्या पश्चिमायामुत्तरस्यां, तत्र पूर्वस्यां दिशि द्वारं देवद्वारं, देवनामकस्य तदधिपतेसत्र भावात् , एवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारमुत्तरस्यां सुवर्णद्वारम् ॥ 'तत्थे'त्यादि, तत्र तेषु चतुर्घ द्वारेषु यथाक्रम चत्वारो देवा महद्धिका यावत्पस्योपमस्थितयः परिवसन्ति, तद्यथा-देव इत्यादि पूर्ववत् , पूर्वद्वारे देवनामा दक्षिणद्वारेऽसुरनामा पश्चिमदारे में
+