________________
नागनामा उत्तरद्वारे सुवर्णनामा ।। 'ते णं दारा' इत्यादि, तानि द्वाराणि षोडश योजनानि प्रत्येकमूर्द्धमुपैस्वेनाष्टौ योजनानि विष्कम्भतः, 'तावाइयं चेवति तावदेव-अष्टावेव योजनानीति भावः प्रवेशेन 'सेया वरफणगथूभियागा ईहामियधसभतुरगणरमगरविहगपालगकिन्नरहहसरमधमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेझ्यापरिगयाभिरामा विजाहरजमलजुगलजन्तजुचा इव अशीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुलोयणलेसा सुहफासा सस्सिरीयरूवा, वनओ तेर्सि दाराणं इमो, होइ, तंजहा वरामया नेमा रिहामया पट्ठाणा वेरुलियरइलखंभा जायरूवोवचियपवरपंचवन्नमणिरयणकुट्टिमवला हंसगम्भमया एलुगा गोमेजमया इंवकीला जोईरसमया उत्तरंगा लोहियक्षमईओ दारचेडाओ (पिंडीओ) वेरुलियामया कवाडा लोहियक्खमईओ सूईओ वरामया संघी नाणामणिमया समुग्गया वइरामईओ अग्गलाओ अग्गलापासाया रययामईओ आवत्तणपेडियाओ अंकोत्तरपासा निरंतरघणकवाडा भित्तीसु चेव मिचिगुलिया छप्पना तिमि होति गोमासोओदि तत्तिया नाणामणिरयणजालपिंजरमणिसगलोहियक्खपतिवंसगरययभोम्मा अंकामया पक्खा पक्षबाहाओ जोईरसमया वंसकवेल्डगा य रययामईओ पट्टियाओ जायरूवमईओ ओहाडणीओ बहरामईओ उवरि पुंछणीओ सब्बसेयरययामए अच्छायणे अंकामयकणगकूडतवणिजथूभियागा सेया संखदलविमलनिम्मलदहियणगोखीरफेणरययनिगरप्पगासद्धचंदचित्ता नाणामणिमयदामालंकिया अंतो बहिं च सण्हतवणिजरुइलवा
लुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा' एतच्च यद्यपि विजयद्वारवर्णनायामपि व्याख्यातं 1 तथाऽपि स्थानाशून्यार्थ किश्चिद्व्याख्यायते-श्वेतानि अकरनबाहुल्याद्वरकनकस्तूपिकानि ईहामृगऋषभतुरगनरमकरविहगव्यालककि
मारहरुसरमधभरकुंजरवनलतापालसाभक्तिचित्राणि प्रतीतं, तथा स्तम्भोद्धताभिः-स्तम्भोपरिवर्तिनीभिर्वकारत्नमयीभिर्वेदिकाभिः
ॐॐ1455