________________
4
-
विखंभेणं वण्णओ जाय सीहासणं सपरिवारं ॥ से केणद्वेणं भंते! एवं वुचइ गोयूभे आवासपचए २१, गोयमा! गोयूभे णं आवासपन्वते तत्थ २ देसे तहिं २ बहुओ खुड्डाखुड्डियाओ जाव गोथूभवण्णाइं बहूई उप्पलाई तहेव जाव गोथूभे तत्थ देवे महिड्डीए जाव पलिओवमट्ठितीए परिवसति, से णं तत्थ घउण्डं सामाणियसाहस्सीणं जाव गोथूभयस्स आवासपव्वतस्स गोथूभाए रायहाणीए जाव विहरति, से तेणटेणं जाव णिचे ॥रायहाणि पुच्छा गोयमा! गोथूभस्स आवासपब्वतस्स पुरथिमेणं तिरियमसंखेने दीवसमुद्दे वीतिवइत्ता अण्णमि लवणसमुहे तं चेव पमाणं तहेव सव्वं ॥ कहिण भंते! सिवगस्स वेलंघरणागरायस्स दओभासणामे आवासपव्यते पपणते?, गोयमा! जंबुद्दीवेणं दीवे मंदरस्स पच्चयस्स दक्षिणेणं लवणसमुदं बायालीसं जोयणसहस्साई ओगाहित्ता एत्य णं सिवगस्स वेलंधरणागरायस्स दोभासे णामं आवासपच्यते पण्णत्ते, तं व पमाणं जं गोशुभस्स, णपरि सब्वअंकामए अच्छे जाव पडिरूवे जाव अट्ठो भाणियव्यो, गोयमा! दोभासे णं आवासपञ्चते लवणसमुद्दे अट्ठजोयणियखेत्ते दगं सम्वतो समंता ओभासेति उज्जोवेति तवति पभाति सिचए इत्य देवे महिड्डीए जाव रायहाणी से दक्विणेणं सिविगा दओभासस्स सेसं तं चेव ॥ कहि णं भंते! संखस्स वेलंधरणागरायस्स संखे णामं आवासपवते पण्णत्ते?, गोयमा! जंबुद्दीवेणं दीवे मंदरस्स पब्वयस्स पञ्चस्थिमेणं बाया