________________
परस्परं नालप्रवेशेन संयोज्यते, प्रन्धिर्म ध वेष्टिमं च पूरिमं च समातिम चेति समाहारो द्वन्तस्तेन माल्येन छेकशिल्पिना-परमदक्षेण शिल्पिना विभागरहितेन यद यत्र योग्य प्रन्धिर्म वेष्टिमं पूरिमं सहातिमं च तत्र तेन सर्वतः-सर्वासु विशु समनुबद्धं, तथा प्रविरलै: -लम्बमानः, तत्र विरलत्वं मनागप्यसंहतस्वमात्रेण भवति ततो विप्रकृष्टखप्रतिपादनार्थमाह-विप्रकृष्टैः-बृहदन्तरालैः पञ्चवर्णैः कुसुमदामभिः शोभमानं 'वणमालाकयग्गए चेवेति बनमाला-चन्दनमाला कृताउने यस्य तद् वनमालाकृतानं तथाभूतं सद् दीप्यमानं, । तथैव चित्राङ्गका अपि नाम द्रुमगणा अनेकबहुविविधविस्रसापरिणतेन प्रन्थिमवेष्टिमपूरिमसङ्घातिमेन चतुर्विधेन माल्यविधिनोपपता:, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपका: ६॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे। तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम दुमगणा: प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा तत्परमानं-पायसं भवेविति सम्बन्धः, किंविशिष्टमित्याह-ये सुगन्धा:-प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रैतपस्य समासान्तस्याभावो यथा सुरभिगन्धेन यारिणा इत्यत्र, वरा:-अधाना दोषरहित क्षेत्रकालादिसामग्रीसंपादिताललाभा इति भावः, कमलशालितन्दुलाः, यश्च विशिष्ट्र-विशिएगवादिसम्बन्धि निरुपतमिति-पाकादिभिरविनाशितं दुग्धं ते राई-पकं परमकलमशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन [निष्पादितमित्यर्थः, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र तत् शारववृतगुडखण्डमधुमेलितं, निष्ठान्तस्य परनिपातः प्राकृतत्वात सुखादिदर्शनाद्वा, अत एघातिरसमुत्तमवर्णगन्धवत् , यथा वा राज्ञश्चक्रवर्तिनो भवेत् कुशलैः सूपपुरुषैः-सूपकारैः पुरुषैः सजितो-निष्पादितः चतुष्कल्पसेकसिक्त इवौदनः, चलारश्च कल्पाः सेकविषया रसवतीशास्त्राभि स चौदनः किंविशिष्टः। इत्याह-कलमशालिनिर्वर्तित:-कलमशालिमयो विपको-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसक