________________
60-60-4.
NAAKANKA
नन्तरे कालोदादौ भवन्ति, तत्र धातकीपण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः षट्त्रिंशत् , आदिमचन्द्रा: घट,[8 तयथा-द्वौ चन्द्रौ जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमचन्द्रैः सहिता द्वाचत्वारिंशद्भवन्ति, एतावन्तः कालोदसमुद्रे चन्द्राः, एप एवं विधिः सूर्याणामपि, तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालोदे समुद्रे द्वाचत्वारिंशपन्द्रमस उदिष्टास्ते त्रिगुणा: क्रियन्ते जाता: पडिशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा-द्वौ जम्बूद्वीपे चत्वारो लत्रणसमुद्रे द्वादश धातकीपण्डे, एतैरादिमचन्द्रः सहितं पडिशं शतं चतुश्चत्वारिंशं शतं जातं, एतावन्त: पुष्करवरद्वीपे चन्द्रा एतावन्त एव च सूर्याः, एवं सर्वेष्वपि द्वीपसमुद्रेष्वेतकरणवशाश्चन्द्रसख्या प्रतिपत्तव्या, सूर्यसकाऽपि ॥सम्प्रति श्रीपं परिजन सहकारारिमाणनानोपायमाह-अत्राप्रशब्दः परिमाणवाची, यत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणं वा ज्ञातुमिच्छसि तस्य द्वीपस्य समुद्रस्य वा सम्बन्धिभिः शशिभिरेकस्य शशिन: परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारपरिमाणं च गुणितं सद् यावद् भवति तावत्प्रमाणं तत्र द्वीप समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुढे किल नक्षत्रादिपरिमायं ज्ञातुमिष्टं, लवणसमुद्रे च शशि
नश्चलारस्तत एकस्य शशिन: परिवारभूतानि यान्यष्टाविंशतिनक्षत्राणि तानि चतुर्भिर्गुण्यन्ने जातं द्वादशोत्तरं शतं, एतावन्ति लवण-18 है। समुद्रे नक्षत्राणि, तथाऽष्टाशीतिर्महा एकस्य शशिनः परिवारभूनास्ते चतुर्भिर्गुणयन्ते जातानि त्रीणि शतानि द्विपञ्चाशदधिकानि है।
३५२, एतावन्तो लवणसमुद्रे ग्रहाः, तथैकस्य शशिनः परिवारभूतानि तारागणकोटीकोटीनां षट्षष्टिः सहस्राणि नव शतानि पञ्चससत्यधिकानि, तानि चतुर्भिर्गुण्यन्ते, जानानि कोटीकोटीना द्वेलक्षे सप्तषष्टिः सहस्राणि नव शतानि २६७९००1००10010001001००० एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवंरूपा च नक्षत्रादीनां लवणसमुद्रे सपा प्रागेवोका, एवं सर्वेष्वपि द्वीपसमुदेषु नक्ष