________________
|
%A4%AIRSSCRos
भवभुरस्यं तत्र तदलं घ उरस्यबलं तच समन्वागत:-समनुप्राप्त उरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इसि भाषः, 'तलजमलजुयलबाई' इति, तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीक युगलं तलयमलयुगलं, तद्वतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः, 'लंघणपवणजवणपमहणसमत्थे' इति, लङ्घने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमगतिगमने जवनेअतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चर्णनकरणे समर्थः लानप्लवनजवनप्रमर्दनसमर्थः, कचित् 'लंघणपवणजवणवायामणसमत्थे' इति पाठस्तन व्यायामने-व्यायामकरणे इति व्याख्येयं, 'छेकः' द्वासप्ततिकलापण्डितः 'दक्षः' कार्याणामविलम्बितकारी, 'प्रष्ठः' वाग्मी 'कुशल' सम्यक्रियापरिज्ञानवान् 'मेधावी' परस्पराव्याहतपूर्वापरानुसन्धानदक्षः, अत एत्र 'निपुणसिप्पोवगए इति निपुणं यथा भवति एवं शिल्प-क्रियामु कौशलमुपगतः-याप्तो निपुणशिल्पोपगतः, एक महान्तमयस्पिण्डम् 'उदकवारकसमान' लघुपानीयघटसमानं गृहीला 'तम्' अयस्पिण्डं तापयित्वा तापयित्वा ततो घनेन कुट्टयिस्खा कुट्टयिस्खा यावदेकाहं वा द्वषई वा यावदुत्कर्षतोऽर्द्धमासं संहन्यात , ततोणमिति वाक्यालबारे 'तम अयस्पिण्डं शीर्त, स च शीतो बहिर्मनाम्मात्रेणापि स्यादत आह'शीतीभूत' सर्वासना शीतलेन परिणतं अयोमयेन संदंशकेन गृहीत्वा 'असद्भावस्थापनया' असद्भावकल्पनया नैवदभूत् न भवति । भविष्यति वा केवलमसद्भूतमिदं कल्प्यत इति, उष्णवेदनेषु नरकेषु प्रक्षिपेत् , प्रक्षिप्य च स पुरुषो णमिति वाक्यालकारे 'उम्मि-5 सियनिमिसियंतरेण' उन्मिषितनिमिषितान्तरेण यावताऽन्तरेण-यावता व्यवधानेन उन्मेषनिमेषी क्रियेवे तावदन्तरप्रमाणेन कालेनातिकान्तेन पुनरपि प्रत्यद्धरिष्यामीतिकखा यावद द्रष्ट प्रवर्तते तावत 'प्रवितरमेव प्रस्फटितमेव, यदिवा 'प्रविलीनमेव' नवनीत| मिव सर्वथा गलितमेव, यदित्रा 'प्रविध्वस्तमेव सर्वथा भस्मसातमेव पश्येत्, न पुनः शक्नुयाद् अचिरात्र अप्रस्फुटितं अविलीन
P4CCX