________________
उसेणं पण्णपन्नं पलिओवमा एक्केणं आदेसेणं जहमेणं अंतोमुद्दत्तं उक्कोसेणं णव पलिओदमाई एगेणं आदेसेणं जहस्रेणं अंतोमुहुत्तं उक्कोसेणं सत्त पलिओचमाई एगेणं आदेसेणं जहणं अतोमुउकोणपन्नासं पलेओबमा ॥ ( सू० ४६ )
'इत्थी णं ते' इत्यादि, स्त्रिया भदन्त ! कियन्तं कालं स्थितिः प्रज्ञता ?, भगवानाह - गौतम ! 'एकेनादेशेन' आदेशशब्द इह प्रकावाची “आदेसो त्ति पगारो” इति वचनात् एक्रेन प्रकारेण, एकं प्रकारमधिकृत्येति भावार्थः, जघन्येनान्तर्मुहूर्तम्, एतत्तिर्यग्मनुव्यख्यपेक्षया द्रष्टव्यम्, अन्यत्रैतावतो जघन्यस्यासम्भवात् उत्कर्षतः पञ्चपञ्चाशत्पल्यो प्रमानि, एतदीज्ञानकल्यापरिगृहीतदेव्यपेक्षम् | तथैकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतचथैवोत्कर्षतो नव पल्योपमानि, एतदीशानकल्प एव परिगृहीत देव्यपेक्षम् । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तम् एतत्प्राग्वत्, उत्कर्षतः सप्त पस्योपमानि एतत्सौधर्मको परिगृहीतदेवीरधिकृत्य । तथा एकेनादेशेन जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पश्चाशत्पल्योपमा नि, एतत्सौधर्मकल्प एवापरिगृहीतदेव्यपेक्षम् उक्तञ्च सङ्ग्रहण्याम् — “परिंगवराणं सोइम्मीसाण पलियसाहीयं । उक्कोस सच पन्ना नव पणपना य देवीणं || १ ||” तदेवं सामान्यतः खीणां जवन्यत उत्कर्षतश्च स्थितिमानमुक्तं, सम्प्रति तिर्यक्क्ष्या दिभेदानधिकृत्याह -
तिरिक्खजोणित्थीणं भंते! केवलियं कालं ठिती पण्णत्तार, गो० जहन्त्रेणं अंतोमुहु कोसेगं निविण पलिओ माई । जलयर तिरिक्खजोणित्थीणं भंते! केवइयं कालं ठिती पण्णत्ता ?, गोयमा । जहशेणं
१ परिगृहीतेतराणां सौधर्मेशानान् पल्योपमं साबिकम् । उत्कृष्टतः सप्त पश्चाशत् नव पचवारा पत्योपमानि देवीनाम् ॥ १ ॥
2