________________
विधाओ पण्णत्ता, जहा -- पिसाय वाणमंत रदेवित्थियाओ जाव से तं वाणमंतर देवित्थियाओ । से किं तं जोतिसियदेवित्थियाओ ?, २ पंचविधाओ पण्णत्ता, तंजहा - चंद विमाणजोतिसिदेवित्थियाओ सूर०ग० नक्खत्त० ताराविमाणजोतिसियदेवित्थियाओ से तं जोतिसियाओ । से किं तं वैमाणियदेवित्थियाओ ?, २ दुनिया पागा, जहा सोत्स्कप्पवेमाणियदेचित्थियाओ ईसाणकपवेमाणियदेवित्थिगाओ, सेत्तं वेमाणित्थीओ ॥ ( सू० ४५)
'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्या एवमाख्यातवन्त:--त्रिविधाः संसारसमापन्ना जीवाः प्रशप्तास्त एवमाख्यातवन्तः, तयथा - स्त्रियः पुरुषा नपुंसकानि, इह रूयादिवेदोदयाद् योन्यादिसङ्गताः ख्यादयो गृह्यन्ते, तथा चोकम् — " योनिर्मृदुत्वमस्थैर्य, मुग्धताऽऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि सप्त स्त्रीत्वे प्रचक्षते || १ || मेहनं खरता दादये, शौण्डीर्य श्मश्रु धृष्टता | श्रीकामितेति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्वनादिश्मधुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुमहानलसुदीपितम् || ३ || " तत्र 'यथोद्देशं निर्देश' इति श्रीवव्यतामाह - 'से किं तमित्यादि, अथ कास्ताः खियः ?, सूरिराह - स्त्रियस्त्रिविधाः प्रप्ताः, तयथा - तिर्यग्योनिस्त्रियो मनुष्य स्त्रियो देवस्त्रियश्च । 'से किं तमित्यादि, तिर्यग्योनिस्त्रियत्रिविधाः, तद्यथा - जलचर्यः स्थलचर्यः खचर्यश्च । 'से किं तमित्यादि । मनुष्य स्त्रियोऽपि त्रिविधास्तद्यथा - कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाच । 'से किं तमित्यादि, देवस्त्रियश्चतुर्विधास्तथा भवनवासिन्यो व्यन्तर्यो ज्योतिष्क्यो वैमानिक्यश्च ॥ सम्प्रति स्त्रिया भवस्थितिमानप्रतिपादनार्थमाह
इत्थी णं भंते! केवलियं कालं ठिती पण्णत्ता, गोयमा ! एगेणं आएसेणं जहन्त्रेणं अंतोमुहुत्तं