________________
*****
सन्मानि, नवर सूर्षविमाने देवानां अधम्मतचतुर्भागपल्मोपममुत्कर्षत: पल्योपमं वर्षसहस्राभ्यधिकं, देवीनां जघन्यतश्चतुर्भागपल्योप-14
ममुरकर्षतोऽपस्वोपमं पचभिर्वर्षशतैरभ्वधिक, प्रहविमानदेवानां जघन्यतश्चतुर्भागपल्योपममुत्कर्षतः परिपूर्ण पल्योपमं, देवीनां उत्कृहमपल्योपमं जघन्येन धतुर्भागपल्योपर्म, नक्षत्रपिमाने देवानां जघन्यतचतुर्भागपस्योपममुत्कर्षतोऽर्द्धपल्योपमं, देवीनां उत्कृष्टतोऽ|धिकचतुर्भागपस्योपमं जघन्येन चतुर्भागपल्बोपमं, ताराविमाने जघन्येनाष्टभागपस्योपममुत्कर्षतचतुर्भागपल्योपमं, देवीनां जघन्यसोऽष्टभागपल्योपममुत्कर्षत: साविरेकमधमागपल्योपमिति ॥
एतेसिणं भंते! चंदिमसूरियगहणक्खत्ततारासवाणं कयरेशहितो अप्पा या बहुया या तुल्ला या विसेसाहिया वा?, गोयमा! चंदिमसूरिया एते णं दोण्णिवि तुल्ला सव्वत्थोबा संखेनगुणा .
णक्खत्ता संखेनगुणा गहा संखेनगुणाओ तारगाओ ॥ (सू० २०६ ) जोइसुदेसओ संमत्ती ॥ 'एतेसि ण भंते !' इत्यादि, एतेषां भवन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पा; कतरे कतरेभ्यो बहुका बा 14 कतरे कतरैस्तुल्या: १, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषाधिका:?, भगवानाइ-गौतम ! चन्द्रसूर्या | एते दयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्र चन्द्रसूर्याणां समसयाकलात् , शेषेभ्यो प्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सोयगुणानि अष्टाविंशतिगुणत्वात् , तेभ्योऽपि ग्रहा: समवेयगणाः सातिरेकत्रिगुणत्वात् . तेभ्योऽपि तारा: सोयगुणाः प्रभूसकोटीकोटीगुणलात् ।। इति श्रीमलयगिरिविरचितायो जीवाभिगमटीकायां चतुर्थप्रतिपची ज्योतिषोदेशकः समाप्तः ।।