________________
V
रचनातोऽवसाने यस्मिन् तत्सुनति, तथा वरं-प्रधानं चारु-विशिष्टपनिमोपेतं रूप-स्वरूपं यस्य तद् बरचाररूपं 'दिव्य' प्रधानं नृत्यं । गेयं प्रगीतानां-गानानुसारध्वनिव(म)तां यादृशः शब्दोऽतिमनोहरो भवति 'स्यात्' कश्चिद् भवेद् एतत्रूपस्तेषां तृणानां मणीनां च | शब्दः १, एवमुक्ते भगवानाह-गौतम ! स्यादेवंभूतः शब्द इस
तस्सवणसंडस्स तत्थ तत्थ देसे २ तहिं तहिं बहवे खुड्डाखुडियाओ वावीओ पुक्खरिणीओ गुंजालियाओदीहियाओ (सरसीओ) सरपंतियाओ सरसरपंतीओ बिलपंतीओ अच्छाओसण्हाओ रयतामयकूलाओ वइरामयपासाणाओतवणिजमयतलाओ वेरुलियमणिफालियपडलपच्चोयडाओ णवणीयतलाओ सुघण्णसुम्भ(झ) रययमणिवालुयाओ सुहोयारासुउत्ताराओ णाणामणितित्थमुयद्धाओचारु(चउ)कोणाओ समतीराओ आणुपुब्वसुजायथप्पगंभीरसीयलजलाओ संछण्णपसभिसमुणालाओ बहुउप्पलकुमुयणलिणसुभगसोगंधितपोंडरीयसयपत्तसहस्सपसफुल्लफेसरोषायाओछप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमतमच्छकच्छभअणेगसउणमिणपरिचरिताओ पत्तेयं पत्तेयं पउमवरवेदियापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिखित्ताओ अप्पेगतियाओ आसवोदाओ अप्पेगतियाओ वारुणोदाओ अप्पेगतियाओ खीरोदाओ अप्पेगतियाओ घओदाओ अप्पेगतियाओ [इक्खु खो(दो)दाओ (अमयरससमरसोदाओ) अप्पेगतियाओ पगतीए उद्ग(अमय)रसेणं पण्णसाओ पासाइयाओ४, तासि णं खुद्धि