________________
****SANA
|वत् , तालवंशवरादिसमनुगतं समं, तथा यरस्वरघोलनाप्रकारेण ललतीव तत् सह ललितेनेति सललितं, यदिवा बच्छोडेन्द्रियस्य। शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितम् । इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् । अन्यच्च प्रतिपिपादयिपुराह-रत्तं तिहाणकरणसुद्ध'मित्यादि, 'रक्त' पूर्वोक्तस्वरूपं तथा च 'त्रिस्थानकरणशुद्धं त्रीणि स्थानानि-k उर:प्रभृतीनि तेषु फरणेन-क्रियया शुद्ध त्रिस्थानकरणशुद्धं, तद्यथा-उर:शुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यदि सरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं, स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्ध, यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्ध, यदिवा यद् उर:कण्ठशिरोभिः श्लेष्मणाऽव्याकुलितविशुद्घीयते स चर:कण्ठ-14 |शिरोविशुद्धत्वात्रिस्थानकरणविशुद्ध, तथा सकुहरो गुजन् यो वंशो यत्र तश्रीतलताललयग्रहसुसंप्रयुक्तं भवति सकुहरे वंशे गुजति |तच्या च वाद्यमानायां यत्तषीवरेणाविरुद्धं तत् सकुहरगुतशतबीससंप्रयुक्तं, तथा परसरामहस्ततालस्वरानुवतिं यद् गीतं तत्तालसुसंप्रयुक्तं, यत् मुरजकंसिकादीनामातोद्यानामाहताना यो ध्वनिर्यश्च नृत्यन्या नर्तक्याः पादोत्क्षेपस्तेन समं तचालसुसंप्रयुक्तं, तथा | शृङ्गमयो दारुमयो वंशमयो वाऽलिकोशस्तेनाइतायास्तव्याः स्वरप्रकारो लयस्तमनुसरद गेयं लयसुसंप्रयुक्तं, तथा यः प्रथम वंशत| क्यादिभिः स्वरी गृहीतस्तन्मार्गानुसारि महसुसंप्रयुक्तं, तथा 'मह'मिति मधुरं प्राग्वत्, तथा 'सम'मिति तालवंशस्वरादिसमनुगतं सर्म सललितं प्रारबद् अत एव मनोहरं, पुनः कथम्भूतम् । इत्याह-'मउयरिभियपयसंचारं' तत्र मृदु-मृदुना स्वरेण युक्तं न निष्टुरेण तथा यत्र खरोऽक्षरेषु-बोलनास्वरविशेषेषु संचरन् रागेऽवीव प्रतिभासते स पवसधारो रिभितमुरुयते मृदुरिभितपदेषु गेवनिबद्धेषु सञ्चारो यत्र गेये तत् मृदुरिभितपदसञ्चार, तथा 'सरई' इति शोभना रतियस्मिन् श्रोतां तत्सुरति, तथा शोभना नतिर