________________
परिपूर्णः पत्योपमासषेयभागः ॥ 'कहि णं भंते! इत्यादि क भदन्त ! दाक्षिणात्यानामाभाषिकमनुष्याणामा भाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणेन - दक्षिणस्यां दिशि लहिमवतो वर्षधरपर्वतस्य पूर्व - स्मारमान्तात् 'दक्षिणपूर्वेण' दक्षिणपूर्व दिवस उपरि चीणि योजनशतान्यवगायात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानामाभाषिक मनुष्याणामाभाषिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषवक्तव्यता एकोरुकबद्वक्तव्या यावत्स्थितिसूत्रम् ॥ 'कहि र्ण भंते!" इत्यादि के भदन्त ! दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बुद्वीपे द्वीपे मंदरस्य पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि क्षुद्धहिमवतो वर्षवरपर्वतस्य पाश्चात्याश्चरमान्ताद् 'दक्षिणपश्चिमेन' दक्षिणपश्चिमायां | दिशि लवणसमुद्रं त्रीणि] योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि दाक्षिणात्यानां नाङ्गोलिकमनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञतः, | शेषं यथैको ढकाणां तथा वक्तव्यं यावस्स्थितिसूत्रम् ॥ 'कहि णं भंते!' इत्यादि, क भदन्त ! वैशालिकमनुष्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'दक्षिणेन' दक्षिणस्यां दिशि क्षुद्धहिमवतो वर्षधरपर्वतस्य पा वात्यावर मान्ताद् 'उत्तरपश्चिमेन' उत्तरपश्चिमायां दिशि लवणसमुद्रं श्रीणि योजनशतान्यवगाह्यात्रान्तरे दंष्ट्राया उपरि वैशालिकमनुव्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः, शेषमेकोरुकवद् वक्तव्यं यावत्स्थितिसूत्रम् ॥
aft i भंते! वाहिणिल्लाणं हयकण्णमणुस्साणं हयकष्णदीवे णामं दीवे पण्ण से १, गोपमा ! एगुरूपदीवस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं चत्तारि जोगणसयाई ओगाहिता एत्थ णं दाहिणिल्लाणं हयकण्णमणुस्साणं हथकण्णदीवे णामं दीवे पण्णत्ते, चारि जोयणसयाई