________________
*SANETARANA
देवत्ताए उपवसारो भवन्ति, देवलोयपरिग्गहा णं ते मणुयगणा पणत्ता समणाउसो!॥ कहि गं भंते! दाहिणिल्लाणं आभासियमणुस्साणं आभासियदीवे णाम दीवे पण्णते?, गोयमा! जंवून दीवे दीवे चुल्लहिमवतस्स वासघरपब्बतस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुई तिन्नि जोयण सेसं जहा एगुरूयाणं णिरवसेसं सव्वं ॥ कहि णं भंते !! दाहिणिल्लाणं गंगोलिमणुस्साणं पुच्छा, गोयमा! जंबूद्दीवे दीवे मंदरस्स फवयस्स दाहिणणं घुल्लहिमवंतस्स वासधरपब्वयस्स उत्तरपुरच्छिनिल चरितामोसनास लिणि जोयणसताई सेसं जहा ए
अणुस्साणं ॥ कहिणं भंते। दाहिपिल्लाणं वेसाणियमणुस्साणं पुच्छा, गोयमा! जंबूहीवे दीवे मंदरस्स पव्ययस्स दाहिणणं चुम्लहिमवंतस्स वासघरपव्वयस्स दाहिणपश्चथिमिल्लाओ च
रिमंताओ लवणसमुदं तिणि जोयण सेसं जहा एगुरुयाणं ॥ (मू० १११) 'एगोरुयदीवस्स णं भंते' इत्यादि, एकोरुकद्वीपस्य णमिति पूर्ववत् भदन्त ! 'कीदृशः' क इब दृश्य: 'आकारभावप्रत्यवतार भूम्यादिस्वरूपसम्भवः प्राप्तः ?, भगवानाह-गौतम! एकोरुकद्वीपे 'बहुसमरमणीयः' प्रभूतसमः सन् रम्यो भूमिभागः प्रज्ञप्तः । 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादिरुत्तरकुरुगमस्तावदनुसर्चव्यो यावदनुस जनासूत्र, नवरमन्न नानालमिदं-मनुष्या अष्टौ धनुःशतान्युष्ट्रिता वक्तव्याश्चतुःषष्टिः पृष्ठकरण्डका:-पृष्ठवंशाः, बृहत्प्रमाणानां हि वे बहवो भवन्ति, एकोनाशीतिं च रात्रिन्दिवानि स्वापत्यान्यनुपालयन्ति, थितिस्तेषां जघन्येन देशोनः पल्योपमास ध्येयभागः, एतदेव ज्याचष्टे-पल्योपमासयेयभागन्यूनः, उत्कर्षतः