________________
सेसाणं जह० अंतो. उदो० असंखिजं कालं असंखेनाओ उस्सप्पिणिओसप्पिणीओ का. लतो, जनजओ अरनेजा होगा । घेदियतेइंदियचउरिदियनपुंसकाण य जह• अंतो० उको संखे कालं । पंचिंदियतिरिक्खजोणियणपुंसए णं भंते ! ?, गोयमा! जह• अंतो० उद्यो० पुव्वकोडिपुहत्तं । एवं जलयरतिरिक्खचउप्पदालचरउरगपरिसप्पभुयगपरिसप्पमहोरगाणवि।मगुस्सणपुंसकरस णं भंते ! खेत्तं पडुच्च जह. अंतो० उको पुचकोडिपहुसं, धम्मचरणं पडच जह एक समयं उछो० देखणा पुवकोडी । एवं कम्मभूमगभरहेरवयपुब्वविदेहअवरविदेहेसुवि भाणियब्वं । अकम्मभूमकमणुस्सणघुसए णं मंते ! जम्मणं (पडुच्च)जह अंतो० उक्को मुहुत्तपुरतं, साहरणं पड्डच्च जह• अंतो उक्को० देसूणा पुन्यकोडी | एवं सन्वेसिं जाव अंतरदीवगाणं ॥णपुंसकरस णं भंते ! केवतियं कालं अंतर होइ?, गोयमा! जह० अंतो उक्को० सागरोवमसयपुहुत्तं सातिरेगं । णेरइयणपुंसकस्स णं भंते ! केवतियं कालं अंतर होइ ?, जह अतो. उको० तरुकालो, रयणप्पमापुढवीनेरइयणपुंसकस्स जह० अंतो० उक्को० तरुकालो, एवं सव्यसिं जाव अधेसत्तमा । तिरिक्वजोणियणपुंसकस्स जह• अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं । एगिदियतिरिक्खजोणियणपुंसकरस जह० अंतो० उक्को दो सागरोवमसहस्साई संखेनवासमभहियाई, पुढविआउतेउबाऊणं जह. अंतो० उक्को० वणस्तइकालो ।