________________
स्साई, पुढविकाइयएगिदियतिरिक्खजोणियणपुंसकस्स भंते ! केवतियं कालं ठिती पन्नता ?, जह अंतो० उक्को यावीसं वाससहस्साई, सव्वेसि एगिदियणपुंसकाणं ठिती भाणियव्वा, बेइंदियतेइंदियचउरिदियणपुंसकाणं ठिती भाणितव्या । पंचिंद्रियतिरिक्खजोणियणपुंसकरस णं भंते ! केवतियं कालं ठिती पाण्णत्ता ?, गोयमा! जह० अंतो० उक्को पुचकोडी, एवं जलयरतिरिक्खचउप्पदधलयरउरगपरिसप्पभुयगपरिसप्पखह्यरतिरिक्ख० सन्वेसिं जह, अंतो० उक्को० पुब्यकोडी । मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णता ?, गोयमा! वेत्तं पडच जह• अंतो० उक्को पुवकोडी, धम्मचरणं पडुच्च जह० अंतो० उक्को० देसूणा पुवकोडी । कम्मभूमगभरहेरवयपुब्यचिदेहअवरविदेशमणुस्सणपुंमकस्सवि तहेच, अकम्मभूमगमणुस्मणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णता ?, गोयमा! जम्मणं पडुच जह० अंतो० उक्को अंतोमु० साहरणं पडच जह• अंतो० उक्को० देसूणा पुचकोडी, एवं जाव अंतरदीवकाणं ॥ गपुंसए णं भंते! णपुंसए त्ति कालतो केवञ्चिरं होइ?, गोयमा! जहन्नेणं एक समयं उक्को तरुकालो । णेरइयणपुंसए णं भंते, २ गोयमा! जह० दस वाससहस्साई उक्को तेत्तीसं सागरोवमाई, एवं पुढवीए ठिती भाणियच्या । तिरिक्खजोणियणपुंसए णं भंते ! ति०१, २ गोयमा! जह• अंतो० उक्को० वणस्सतिकालो, एवं एगिदियणपुंसकस्स प, षणस्सतिकाइयस्सवि एवमेव,
-